SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २२२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे चिट्ठिस्सामीति'। अचिट्टित्ता इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र, नवरं निषद्य उपविश्य ३, नो चेव त्ति अनिषद्य अनुपविश्य ३, हत्वा विनाश्य किञ्चित् ३, अहत्वा अविनाश्य ३, छित्त्वा द्विधा कृत्वा ३, अच्छित्त्वा प्रतीतम् ३, वुइत्त त्ति उक्त्वा भणित्वा पद-वाक्यादिकम् ३, अवुइत्त त्ति अनुक्त्वा ३, भासित्त त्ति भाषित्वा संभाष्य 5 कञ्चन सम्भाषणीयम् ३, नो चेव त्ति अभासित्ता असंभाष्य कञ्चन ३, दच्च त्ति दत्त्वा ३, अदत्त्वा ३, भुक्त्वा ३, अभुक्त्वा ३, लब्ध्वा ३, अलब्ध्वा ३, पीत्वा ३, नो चेव त्ति अपीत्वा ३, सुप्त्वा ३, असुप्त्वा ३, युद्ध्वा ३, अयुद्ध्वा ३, जइत्त त्ति जित्वा परम् ३, अजित्वा परमेव ३, पराजिणित्ता भृशं जित्वा ३ परिभङ्गं वा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात्, पराजितात् प्रतिवादिनः 10 सम्भावितानर्थविनिर्मुक्तत्वाद्वा, नो चेव त्ति अपराजित्य ३ । सद्देत्यादि गाथा सूत्रत एव बोद्धव्या, प्रपञ्चितत्वात् तत्रैवास्या इति । एवमेक्के त्यादि, एवमिति गत्वादिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दादौ विषये विधि-प्रतिषेधाभ्यां प्रत्येकं त्रयस्त्रय आलापका: सूत्राणि कालविशेषाश्रयाः सुमनाः दुर्मना नोसुमना नोदुर्मना इत्येतत्पदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह- सद्दमित्यादि भावितार्थम्, एवं 15 रूवाइं गंधाइं त्यादि, यथा शब्दे विधि-निषेधाम्यां त्रयस्त्रय आलापका भणिता एवं 'रूवाइं पासित्ते'त्यादयः त्रयस्त्रय एव दर्शनीयाः, एवं च यद्भवति तदाह- एक्केक्केत्यादि, एकैकस्मिन् विषये षडालापका भणितव्या भवन्तीति, तत्र शब्दे दर्शिता एव, रूपादिषु पुनरेवम्- रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयम् १, एवं पश्यामीति २, एवं द्रक्ष्यामीति ३, एवम् अदृष्ट्वा ४, न पश्यामीति ५, न द्रक्ष्यामीति ६ षट्, एवं गन्धान् घ्रात्वा 20 ६ रसानास्वाद्य ६ स्पर्शान् स्पृष्ट्वेति ६ । [सू० १६९] ततो ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति, तंजहा-अस्सिं लोगे गरहिते भवति, उववाते गरहिते भवति, आयाती गरहिता भवति । ततो ठाणा ससीलस्स सव्वयस्स सगुणस्स समेरस्स १. 'मेकेत्यादि जे१ खं० ॥ २. गंधाईत्यादि जे१ खं० । गंधाइत्यादि जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy