SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २२१ [सू० १६८] तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः ।। दच्चा य अदच्चा य, भुंजित्ता खलु तधा अभुंजित्ता । लभित्ता अलभित्ता य, पिवइत्ता चेव नो चेव ॥१०॥ सुतित्ता असुतित्ता य, जुज्झित्ता खलु तधा अजुज्झित्ता । जइत्ता अजइत्ता य, पराजिणित्ता चेव नो चेव ॥११॥ सदा रूवा गंधा, रसा य फासा तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥१२॥ एवमेक्कक्के तिन्नि तिन्नि उ आलावगा भाणितव्वा । सदं सुणेत्ता णामेगे सुमणे भवति ३, एवं सुणेमीति ३, सुणेस्सामीति ३। एवं असुणेत्ता णामेगे सुमणे भवति ३, न सुणेमीति ३, ण सुस्सामीति ३। 10 एवं रूवाई गंधाइं रसाइं फासाइं, एक्कक्के छ छ आलावगा भाणियव्वा। [टी०] स्थविरा इति पुरुषप्रकारा उक्ताः, तदधिकारात् पुरुषप्रकारानेवाह- तओ पुरिसेत्यादि । पुरुषजातानि पुरुषप्रकाराः, सुष्ठ मनो यस्यासौ सुमनाः हर्षवान्, रक्त इत्यर्थः, एवं दुर्मना दैन्यादिमान्, द्विष्ट इत्यर्थः, नोसुमना नोदुर्मना: मध्यस्थः, सामायिकवानित्यर्थः । 15 ___सामान्यतः पुरुषप्रकारा उक्ताः, एतानेव विशेषतो गत्यादिक्रियापेक्षया तओ इत्यादिभिः सूत्रैराह, तत्र गत्वा यात्वा क्वचिद्विहारक्षेत्रादौ नामेति सम्भावनायामेकः कश्चित् सुमना भवति हृष्यति, तथैवान्यो दुर्मना: शोचति, अन्यः सम एवेति । अतीतकालसूत्रमिव वर्तमान-भविष्यत्कालसूत्रे, नवरं जामीतेगे इत्यादिषु इतिशब्दो हेत्वर्थः । एवमगंतेत्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, एवम् 20 एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राण्यपि वक्तव्यानि । अथोक्तान्यनुक्तानि च सूत्राणि संगृह्णन् गाथापञ्चकमाह- गंतेत्यादि, गंता अगंता आगन्तेत्युक्तम्, अणागंत त्ति 'अणागंता नामेगे सुमणे भवइ, अणागंता नामेगे दुम्मणे भवइ, अणागंता नामेगे नोसुमणे नोदुम्मणे भवइ ३, एवं न आगच्छामीति ३, एवं न आगमिस्सामीति ३', चिट्ठित्त त्ति स्थित्वा उर्ध्वस्थानेन सुमना दुर्माना अनुभयं च भवति, ‘एवं चिट्ठामीति, 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy