SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २२० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पा-पूजा-वन्दनानि विधेयानि, यत उक्तं व्यवहारे आहारे उवही सेज्जा, संथारे खेत्तसंकमे । किइच्छंदाणुवत्तीहि अणुकंपइ थेरगं ॥ उट्ठाणासणदाणाई जोगाहारप्पसंसणा । नीयसेज्जाइ निद्देसवत्तित्ते पूयए सुयं । उट्ठाणं वंदणं चेव गहणं दंडगस्स य । अगुरुणो वि य निद्देसे तइयाए पवत्तए ॥ [व्यव० १०।४५९९-४६००-१] त्ति । [सू० १६८] ततो पुरिसजाता पन्नत्ता, तंजहा-सुमणे, दुम्मणे, णोसुमणे 10 णोदुम्मणे । ___ततो पुरिसजाता पन्नत्ता, तंजहा-गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे जोसुमणे णोदुम्मणे भवति । __ततो पुरिसजाता पन्नत्ता, तंजहा-जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णोसुमणे णोदुम्मणे भवति । एवं जाइस्सामीतेगे सुमणे ___ 15 भवति । ततो पुरिसजाता पन्नत्ता, तंजहा-अगंता णामेगे सुमणे भवति । ततो पुरिसजाता पन्नत्ता, तंजहा-ण जामि एगे सुमणे भवति । ततो पुरिसजाता पन्नत्ता, तंजहा-ण जाइस्सामि एगे सुमणे भवति । एवं आगंता णामेगे सुमणे भवति ३, एमीतेगे सुमणे भवति ३, एस्सामीति ____ 20 एगे सुमणे भवति ३। एवं एतेणं अभिलावेणं - गंता य अगंता य, आगंता खलु तधा अणागंता । चिट्ठित्तमचिट्ठित्ता, णिसितित्ता चेव नो चेव ॥८॥ हंता य अहंता य, छिदित्ता खलु तहा अछिंदित्ता । बुतित्ता अबुतित्ता, भासित्ता चेव णो चेव ॥९॥ १. अगुरुणोरविय जे१ खं० पा० ॥ २. 'जाइस्सामीतेगे दुम्मणे भवति, जाइस्सामीतेगे णोसुमणे णोदुम्मणे भवति' इत्येवं यथायोगं त्रीणि त्रीणि पदानि '३' इत्यनेन बोध्यानि अत्र सत्रे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy