SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २१२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे लवणे उदगरसेसु य महोरया मच्छ-कच्छहा भणिया । अप्पा सेसेसु भवे न य ते णिम्मच्छया भणिया ॥ [ ] अन्यच्चलवणे कालसमुद्दे सयंभुरमणे य होंति मच्छा उ । अवसेससमुद्देसुं न हुति मच्छा न मयरा वा ॥ 5. नत्थि त्ति पउरभावं पडुच्च न उ सव्वमच्छपडिसेहो । अप्पा सेसेसु भवे न य ते निम्मच्छया भणिया ॥ [बृहत्सं० ९०-९१] इति । [सू० १५८] तओ लोगे णिस्सीला णिव्वता निग्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, तंजहा-रायाणो, मंडलिया, जे य 10 महारंभा कोडंबी । तओ लोए ससीला सव्वता सगुणा समेरा सपच्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तंजहा-रायाणो परिचत्तकामभोगा, सेणावती, पसत्थारो । [टी०] क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते तानाह- तओ इत्यादि, 15 निःशीला निर्गतशुभस्वभावाः, दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते- निर्वता: अविरताः प्राणातिपातादिभ्यः, निर्गुणा उत्तरगुणाभावात्, निम्मेर त्ति निर्मर्यादा: प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि, पौषधः पर्वदिनमष्टम्यादि तत्रोपवास: अभक्तार्थकरणं स च, तौ निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासा: कालमासे मरणमासे कालं मरणमिति । णेरइयत्ताए 20 त्ति पृथिव्यादित्वव्यवच्छेदार्थम्, तत्र टेकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः चक्रवर्ति-वासुदेवाः, माण्डलिकाः शेषा राजानः, ये च महारम्भाः पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम् । __ अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह- तओ इत्यादि १. तुलना- “कति णं भंते ! समुद्दा बहुमच्छ-कच्छभाइण्णा पण्णत्ता ? गोयमा ! तओ समुद्दा पन्नत्ता, तंजहालवणे कालोए सयंभुरमणे । अवसेसा समुद्दा अप्पमच्छ-कच्छभाइण्णा नोच्चेव णं णिम्मच्छ-कच्छभा पण्णत्ता समणाउसो ।" - जीवाजीवाभि० ३।३०३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy