SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २१० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पिहियाणं ति स्थगितानाम्, केवतियं ति कियन्तं कालं योनिर्यस्यामङ्कुर उत्पद्यते?, ततः परं योनिः प्रम्लायति वर्णादिना हीयते, प्रविध्वस्यते विध्वंसाभिमुखा भवति, विध्वस्यते क्षीयते, एवं च तद् बीजमबीजं भवति उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति ? ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च केवलिभिरिति, शेष स्पष्टम्। 5 [सू० १५५] दोच्चाते णं सक्करप्पभाते पुढवीते णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाइं ठिती पन्नत्ता १॥ तच्चाते णं वालुयप्पभाते पुढवीते जहन्नेणं णेरइयाणं तिनि सागरोवमाइं ठिती पण्णत्ता २॥ पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससतसहस्सा पन्नत्ता १। तिसु णं पुढवीसु नेरइया उसिणवेयणा पन्नत्ता, तंजहा-पढमाते, दोच्चाते, 10 तच्चाते । तिसु णं पुढवीसु णेरतिया उसिणं वेयणं पच्चणुभवमाणा विहरंति, तंजहापढमाते, दोच्चाते, तच्चाते ३॥ [टी०] स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह- दोच्चेत्यादि स्फुटम्, नवरं द्वितीयायां पृथिव्याम्, किंनामिकायामित्याह- शर्कराप्रभायामित्येवं योजनीयम् । सर्वपृथिवीषु 15 चेयं स्थिति: सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा । तेत्तीसं जाव ठिई सत्तसु पुढवीसु उक्कोसा ॥ जा पढमाए जेट्ठा सा बिइयाए कणिट्ठिया भणिया । तरतमजोगो एसो दस वाससहस्स रयणाए ॥ [बृहत्सं० २३३-२३४] इति ॥ 20 नरकपृथिव्यधिकारान्नरक-नारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह- पंचमाए इत्यादि सुबोधम्, केवलम् उसिणवेयण त्ति तिसृणामुष्णस्वभावत्वात् । तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् । [सू० १५६] तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा25 अप्पतिट्ठाणे णरए, जंबूदीवे दीवे, सव्वट्ठसिद्धे महाविमाणे १। तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा-सीमंतए णरए, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy