SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ [सू० १५४ ] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । अथवा भजते सेवते सिद्धान् सिद्धिमार्गं वा, अथवा भज्यते सेव्यते शिवार्थिभिरिति भजन्तः, आह च अहवा भज सेवाए तस्स भयंतो त्ति सेवए जम्हा । सिवगइणो सिवमग्गं सेव्वो य जओ तदत्थीणं ॥ [ विशेषाव० ३४४६] अथवा भाति दीप्यते भ्राजते वा दीप्यते एव ज्ञान - तपोगुणदीप्त्येति भान्तो भ्राजन्तो 5 वेति, आह च अहवा भा भाजो वा दित्तीए होइ तस्स भंतो त्ति । भाजंतो वाऽऽयरिओ सो णाण - तवोगुणजुईए ॥ [ विशेषाव० ३४४७] ति । अथवा भ्रान्तः अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थ:, इति भ्रान्तः । अथवा भगवान् ऐश्वर्ययुक्त इति, आह च अहवा भंतोऽपेओ जं मिच्छत्ताइबंधहेऊओ । अहवेसरियाइ भगो विज्जइ सो तेण भगवंतो ॥ [ विशेषाव० ३४४८ ] इति । भवस्य वा संसारस्य भयस्य वा त्रासस्याऽन्तहेतुत्वात् नाशकारणत्वाद्भवान्त भयान्तो वेति, उक्तं च नेरइया भवस्स व अंतो जं तेण सो भवंतो ति । अहवा भयस्स अंतो होइ भयंतो भयं तासो ॥ [ विशेषाव० ३४४९] त्ति । इह च भदन्तादीनां शब्दानां स्थाने प्राकृतत्वादामन्त्रणार्थं भंते त्ति पदं साधनीयमिति, अतो भंते त्ति महावीरमामन्त्रयन्नुक्तवान् गौतमादिः । शालीनां कलमादिकानामिति विशेषः, व्रीहीणामिति सामान्यम्, यवयवा यवविशेष एव एतेषाम् अभिहितत्वेन प्रत्यक्षाणां कोष्ठे कुशूले आगुप्तानि प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषाम्, एवं 20 सर्वत्र, नवरं पल्यं वंशकटकादिकृतो धान्याधारविशेषः, मञ्चः स्थूणानामुपरि स्थापितवंशकटकादिमयो जनप्रतीतः, मालको गृहस्योपरितनभागः, अभिहितं च Jain Education International २०९ 9 For Private & Personal Use Only 10 अकुडो होड़ मंचो मालो य घरोवरिं होई | ] त्ति । ओलित्ताणं ति द्वारदेशे पिधानेन सह गोमयादिना अवलिप्तानाम्, लित्ताणं ति सर्वतः, लंछियाणं ति रेखादिभिः कृतलाञ्छनानाम्, मुद्दियाणं ति मृत्तिकादिमुद्रावताम्, 25 १. परि परिस्थापि जे१ खं० ॥ 15 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy