SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २०८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तिन्नि पलिओवमाइं परमाउं पालयंति, एवं जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे। जंबूदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसप्पिणीउस्सप्पिणीते तओ वंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहा-अरहंतवंसे चक्कवट्टिवंसे दसारवंसे, एवं जाव पुक्खरवरदीवट्ठपच्चत्थिमद्धे । 5 जंबूदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसप्पिणी-उस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिसु वा उप्पज्जति वा उप्पजिस्संति वा, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा, एवं पुक्खरवरदीवडपच्चत्थिमद्धे । तओ अहाउयं पालयंति, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा । तओ मज्झिममाउयं पालयंति, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा । 10 [टी०] जंबूदीवेत्यादिना वासुदेवेत्येतदन्तेन ग्रन्थेन कालधर्मानेवाह, सुगमश्चायम्, किन्तु अहाउयं पालयंति त्ति निरुपक्रमायुष्कत्वात्, मध्यमायुः पालयन्ति वृद्धत्वाभावात्। [सू० १५३] बादरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिती पन्नत्ता १। बादरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती पन्नत्ता २। 15 [टी०] आयुष्काधिकारादिदं सूत्रद्वयमाह- बादरेत्यादि स्पष्टम् ।। [सू० १५४] अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी 20 पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदे पन्नत्ते । [टी०] स्थित्यधिकारादेवेदमपरमाह- अहेत्यादि, अह भंते त्ति अथ परिप्रश्नार्थः. भदन्त इति भदन्तः कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च भदि कल्लाणसुहत्थो धाऊ तस्स य भदंतसद्दोऽयं । 25 स भदंतो कल्लाणं सुहो य कल्लं किलारोग्गं ॥ [विशेषाव० ३४३९] इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy