SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ [सू० १५०-१५२] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । सिं मूला वि असंखेज्जजीविया कंदा वि खंधा वि तया वि साला वि पवाला वि, पत्ता पत्तेयजीविया, पुप्फा अणेगजीविया, फला एगट्टिया [ प्रज्ञापना० १४०] इति । [सू० १५०] जंबूदीवे दीवे भारहे वासे तओ तित्था पन्नत्ता, तंजहा - मागहे, वरदामे, पभासे, एवं एरवए वि । जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजये ततो तित्था पन्नत्ता, तंजहा- मागधे, वरदामे, पभासे ३ । एवं 5 धायइसंडे दीवे पुरत्थिमद्धे वि ३, पच्चत्थिमद्धे वि ३, पुक्खरवरदीवड्ढपुरत्थिमद्धे वि ३, पच्चत्थिमद्धे वि ३ । २०७ [ टी०] अनन्तरं वनस्पतय उक्तास्ते च जलाश्रया बहवो भवन्तीति सम्बन्धाज्जलाश्रयाणां तीर्थानां निरूपणायाह - जंबूदीवेत्यादि पञ्चदशसूत्री साक्षादतिदेशाभ्याम्, सुगमा च, केवलं तीर्थानि चक्रवर्त्तिनः समुद्र- 10 शीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयोस्तानि पूर्वदक्षिणा-ऽपरसमुद्रेषु क्रमेणेति, विजयेषु तु शीता - शीतोदामहानद्योः पूर्वादिक्रमेणैवेति । [सू० १५१] जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमाए समाते तिन्नि सागरोवमकोडाकोडीओ कालो होत्था १। एवं ओसप्पिणीते, नवरं पण्णत्ते २। आगमेस्साते उस्सप्पिणीते भविस्सति ३ । एवं धायइसंडे 15 पुरत्थिमद्धे पच्चत्थिमद्धे वि ९, एवं पुक्खरवरदीवड्डपुरत्थिमद्धे पच्चत्थिमद्धे वि कालो भाणियव्वो १५ । [टी०] जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति तीर्थानि प्ररूपितानि, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह - जंबुद्दीवेत्यादि सुबोधम्, किन्तु पन्नत्ते त्ति अवसर्पिणीकालस्य वर्त्तमानत्वेनाऽतीतोत्सर्पिणीवत् 'होत्थ' त्ति 20 न व्यपदेशः कार्यः, अपि तु पन्नत्ते त्ति कार्य इत्यर्थः । [सू० १५२] जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाए मणुया तिन्नि गाउयाई उड्डउच्चत्तेणं तिन्नि पलिओवमाई परमाउं पालयित्था, एवं इमीसे ओसप्पिणीते, आगमेस्साते उस्सप्पिणी । जंबूदीवे दीवे देवकुरु - उत्तरकुरासु मणुया तिन्नि गाउयाई उड्डुंउच्चत्तेणं पन्नत्ता, Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy