________________
१९८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे आत्मरक्षा अङ्गरक्षा राज्ञामिवेति, माणुस्सं लोयं हव्वमागच्छन्तीति प्रतिपदं सम्बन्धनीयम् १५ ।
मनुष्यलोकागमने देवानां यानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह- तिही इत्यादि कण्ठ्यम्, नवरम् अब्भुट्ठिज्ज त्ति सिंहासनादभ्युत्तिष्ठेयुरिति, 5 आसनानि शक्रादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनाद-चेलोत्क्षेपौ प्रमोदका? जनप्रतीतौ, चैत्यवृक्षा ये सुधर्मादिसभानां प्रतिद्वारं पुरतो मुखमण्डपप्रेक्षामण्डप-चैत्यस्तूप-चैत्यवृक्ष-महाध्वजादिक्रमतः श्रूयन्ते । लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह- तिहीत्यादि कण्ठ्यम्, नवरं लोकस्य ब्रह्मलोकस्याऽन्तः समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते, लोकान्ते वा 10 औदयिकभावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति लोकान्तिकाः सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति ।
[सू० १४३] तिण्हं दुप्पडियारं समणाउसो, तंजहा-अम्मापिउणो, भट्टिस्स, धम्मायरियस्स।
[१] संपातो वि य णं केति पुरिसे अम्मापियरं सयपाग-सहस्सपागेहिं 15 तेल्लेहिं अब्भंगेत्ता, सुरभिणा गंधट्टएणं उव्वट्टित्ता, तिहिं उदगेहिं मजावित्ता,
सव्वालंकारविभूसियं करेत्ता, मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्ठिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ । अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता
पन्नवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं 20 भवति समणाउसो !
[२] केति महच्चे दरिदं समुक्कसेजा, तते णं से दरिदे समुक्किढे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तते णं से महच्चे अन्नदा कयाइ दरिद्दीहूते समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेजा, तते णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स भट्टिस्स १. लौका पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org