SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ [सू० १४२] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । [टी०] विद्युत्कार-स्तनितशब्दावुत्पातरूपावनन्तरमुक्तौ, अथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या तिहिं ठाणेहीत्यादिकया प्राह, कण्ठ्या चेयम्, नवरं लोके क्षेत्रलोकेऽन्धकारं तमो लोकान्धकारं स्याद् भवेत् द्रव्यतो लोकानुभावाद्भावतो वा प्रकाशकस्वभावज्ञानाभावादिति, तद्यथा, अर्हन्ति अशोकाद्यष्ट प्रकारां परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूढा-नवद्यवासना- 5 जलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहणं चेत्यर्हन्तः, उक्तं च अरहंति वंदण-नमंसणाणि अरहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्चंति ॥ [विशेषाव० ३५६४] त्ति । तेषु व्यवच्छिद्यमानेषु निर्वाणं गच्छत्सु, तथाऽर्हत्प्रज्ञप्ते धर्मे व्यवच्छिद्यमाने 10 तीर्थव्यवच्छेदकाले, तथा पूर्वाणि दृष्टिवादाङ्गभागभूतानि गतं प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत् पूर्वगतम् तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामन्धकारमानं रजस्वलतयेति, यत् पुनर्भगवत्स्वर्हदादिषु निखिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवति तत् किमद्भुतमिति?। लोकोद्योतो लोकानुभावान्मनुष्यलोके देवागमाद्वा, नाणुप्पयमहिमासु 15 केवलज्ञानोत्पादे देवकृतमहोत्सवेष्विति । देवानां भवनादिष्वन्धकारं देवान्धकारं लोकानुभावादेवेति । लोकान्धकारे उक्तेऽपि यद्देवान्धकारमुक्तम्, तत् सर्वत्रान्धकारसद्भावप्रतिपादनार्थमिति । एवं देवोद्योतोऽपि देवसन्निपातो भुवि तत्समवतारो, देवोत्कलिका तत्समवायविशेषः, एवमिति त्रिभिरेव स्थानः, देवकहकहे त्ति देवकृतः 20 प्रमोदकलकलस्त्रिभिरेवेति । हव्वं ति शीघ्रम्, सामाणिय त्ति इन्द्रसमानर्द्धयः, तायत्तिंसग त्ति महत्तरकल्पाः पूज्याः, लोकपालाः सोमादयो दिग्नियुक्तकाः, अग्रमहिष्यः प्रधानभार्याः, परिषत् परिवारः, तत्रोपपन्नका ये ते तथा, अनीकाधिपतयो गजादिसैन्यप्रधाना ऐरावतादयः, १. तत्स्वरूपं नास्ति जे१ ।। २. समा जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy