SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १९६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत् सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितम् । एवमित्यादि वचनं ‘परियारेमाणे वा तहारूवस्से'त्याद्यालापकसूचनार्थमिति । [सू० १४२] तिहिं ठाणेहिं लोगंधयारे सिया, तंजहा- अरहंतेहि 5 वोच्छिज्जमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे । तिहिं ठाणेहिं लोगुजोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पव्वयमाणेसु, अरहंताणं णाणुप्पयमहिमासु २॥ तिहिं ठाणेहिं देवंधगारे सिया, तंजहा-अरहंतेहिं वोच्छिज्जमाणेहिं, 10 अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे ३। तिहिं ठाणेहिं देवुजोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु ४। तिहिं ठाणेहिं देवसंनिवाए सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं नाणुप्पयमहिमासु ५, एवं देवुक्कलिता ६, 15 देवकहकहए ७। तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु ८। एवं सामाणिया ९, तायत्तीसगा १०, लोगपाला देवा ११, अग्गमहिसीओ देवीओ १२, परिसोववन्नगा देवा १३, अणियाधिपती देवा १४, आतरक्खा देवा 20 १५ माणुसं लोगं हव्वमागच्छंति ।। तिहिं ठाणेहिं देवा अब्भुटेजा, तंजहा-अरहंतेहिं जायमाणेहिं जाव तं चेव १, एवमासणाइं चलेजा २, सीहणातं करेज्जा ३, चेलुक्खेवं करेजा ४। तिहिं ठाणेहिं देवाणं चेतितरुक्खा चलेजा, तंजहा-अरहंतेहिं तं चेव ५। तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा, तंजहा25 अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy