SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रत्यकारणत्वात्, मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति । प्राणातिपात-मृषावादयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेर्दृश्यमानत्वादिति, भवति च प्राणातिपातादेर्नरकायुः, यदाह– मिच्छादिट्ठी महारंभपरिग्गहो तिव्वलोहनिस्सीलो । नरयाउयं निबंधइ पावमती रोद्दपरिणामो ॥ [ बन्धशतक० २०] ति । उक्तविपर्ययेणाधुनेतरदाह—- तिहिं ठाणेहीत्यादि पूर्ववत् । नवरं वन्दित्वा स्तुत्वा नमस्यित्वा प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं समृद्धिः, तद्धेतुत्वात् साधुरपि कल्याणम्, एवं मंगलं विघ्नक्षयः, तद्योगान्मङ्गलम्, दैवतमिव देवतेव दैवतम्, चैत्यमिव जिनादिप्रतिमेव चैत्यं श्रमणं पर्युपास्य उपसेव्येति, 10 इहापि प्रासुकाप्रासुकतया दानं न विशेषितम्, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कंल्पा (ल्प्या?) प्राप्तावितरस्य चेदं फलमवसेयम्, अथवा भावप्रकर्षविशेषादनेषणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, 15 भरतादीनामिवेति, इह च प्रथममल्पायुः सूत्रं द्वितीयं तद्विपक्षः तृतीयमशुभदीर्घायुः सूत्रं चतुर्थं तद्विपक्ष इति न पुनरुक्ततेति । [सू० १३४ ] ततो गुत्तीतो पन्नत्ताओ, तंजहा- मणगुत्ती, वतिगुत्ती, कायगुत्ती । संजतमणुस्साणं ततो गुत्तीओ पण्णत्ताओ, तंजहा- मणगुत्ती, वइगुत्ती, कायगुत्ती । तओ अगुत्तीओ पन्नत्ताओ, तंजहा-मणअगुत्ती, वइअगुत्ती, कायअगुत्ती । एवं नेरइताणं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं । ततो दंडा पन्नत्ता, तंजहा -मणदंडे, वइदंडे, कायदंडे । [ नेरइयाणं तओ दंडा पण्णत्ता, तंजहा-मणदंडे, वइदंडे, कायदंडे ।] विगलिंदियवज्जं जाव 25 वेमाणियाणं । १. कल्पप्रा जे१, खं० पा० ॥ 5 20 १८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy