SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । [सू० १२८] उक्तमाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बाह्यैश्वर्यापेक्षया तदेवाह - तओ इंदेत्यादि भावितार्थम्, नवरं देवा वैमानिका ज्योतिष्क - वैमानिका वा रूढेः, असुराः भवनपतिविशेषा भवनपति - व्यन्तरा वा सुरपर्युदासात्, मनुजेन्द्रः चक्रवर्त्त्यादिरिति । [सू० १२८] तिविहा विकुव्वणा पन्नत्ता, तंजहा - बाहिरते पोग्गलए परियातित्ता एगा विकुव्वणा, बाहिरते पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरए 5 पोग्गले परियादित्ता वि अपरियादित्ता वि एगा विकुव्वणा । १७७ तिविहा विकुव्वणा पन्नत्ता, तंजहा - अब्भंतरए पोग्गले परियाइत्ता एगा विकुव्वणा, अब्भंतरए पोग्गले अपरियाइत्ता एगा विकुव्वणा, अब्भंतरए पोग्गले परियातित्ता वि अपरियाइत्ता वि एगा विकुव्वणा । तिविहा विकुव्वणा पन्नत्ता, तंजहा - बाहिरब्भंतरए पोग्गले परियाइत्ता एगा 10 विकुव्वणा, बाहिरब्भंतरए पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरब्भंतरए पोग्गले परियाइत्ता वि अपरियाइत्ता वि एगा विकुव्वणा । [0] त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणानिरूपणायाहतिविहेत्यादिसूत्रत्रयी कण्ठ्या । नवरं बाह्यान् पुद्गलान् भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्त्तिनो वैक्रियसमुद्घातेन पर्यादाय गृहीत्वैका विकुर्वणा 'क्रियते' 15 इति शेषः, तानपर्यादाय या तु भवधारणीयरूपैव साऽन्या, यत् पुनर्भवधारणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणा भूषाकरणम्, तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कृकलास-सर्पादीनां रक्तत्वफणादिकरणलक्षणेति । एवं द्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण 20 वा शरीरेण ये क्षेत्र प्रदेशा अवगाढास्तेष्वेव ये वर्त्तन्ते तेऽवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति । तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यम्, तथाहिउभयेषामुपादानाद् भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनं च, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणम्, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषां चानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति । Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy