SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० १२६] दुपएसिता खंधा अणंता पण्णत्ता । दुपदेसोगाढा पोग्गला अनंता पन्नत्ता । एवं जाव दुगुणलुक्खा पोग्गला अणंता पण्णत्ता । दु 10 १७२ सम्मत्तं । [टी०] कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्य-क्षेत्र - काल-भावैर्द्विस्थानकावतारेण 5 निरूपयन्नाह - दुपएसीत्यादिसूत्राणि त्रयोविंशतिः, सुगमा चेयम्, नवरम् एवं यावत्करणात् दुसमयट्ठिइएत्यादिसूत्राण्येकविंशतिर्वाच्यानि, कालं पञ्च-द्वि-पञ्चाऽष्टभेदान् वर्ण-गन्ध-रस- - स्पर्शांश्चाश्रित्येति, वाचना चैवं 'दुसमयद्वितिया पोग्गले 'त्यादि । ॥ द्विस्थानकस्य चतुर्थ उद्देशकः समाप्तः || तत्समाप्तौ च श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे द्वितीयमध्ययनं द्विस्थानकाभिधानं समाप्तमिति ॥ श्लोकाः १६७५ * Jain Education International * १. बिट्ठाणस्स चउत्थो उद्देसगो सम्मत्तो । तस्स समत्तीए बिट्ठाणं च समत्तं क० ॥। २. एवं जे१ मध्ये नास्ति ॥ ३. तत्समाप्तौ च जे१ मध्ये नास्ति || For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy