SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 5 [सू० १२५] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । १७१ कायपरियारग त्ति परिचरन्ति सेवन्ते स्त्रियमिति परिचारकाः, कायतः परिचारकाः कायपरिचारका: ३, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शा देरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः। आनतादिषु चतुषु कल्पेषु मनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् दो इंदा इत्युक्तम्, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे । सद्दे दो चउर मणे उवरिं परियारणा नत्थि ॥ [बृहत्सं० १८१] त्ति । [सू० १२५] जीवा णं दुट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा-तसकायनिव्वत्तिते चेव थावरकायनिव्वत्तिते चेव १। एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा २, बंधिंसु वा बंधंति वा बंधिस्संति वा ३, उदीरिंसु वा उदीरेंति वा 10 उदीरिस्संति वा ४, वेदेंसु वा वेदेति वा वेदिस्संति वा ५, णिज्जरिंसु वा णिजरिंति वा णिजरिस्संति वा ६। [टी०] इयं च परिचारणा कर्मतः, कर्म च जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं कुर्वन्तीत्याह- जीवा णमित्यादिसूत्राणि षट् सुगमानि च, नवरं जीवा जन्तवः, णं वाक्यालङ्कारे, द्वयोः स्थानयोः आश्रययोस्त्रस-स्थावरकायलक्षणयोः समाहारो द्विस्थानम्, 15 तत्र मिथ्यात्वादिभिर्ये निर्वर्तिताः सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषट्कयोग्यीकृताः द्वयोर्वा स्थानयोः निर्वृत्तिर्येषां ते द्विस्थाननिर्वृत्तिकास्तान् पुद्गलान् कार्मणान्, पापकर्म घातिकर्म सर्वमेव वा ज्ञानावरणादि, तद्भावस्तत्ता, तया पापकर्मतया, तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले, चिन्वन्ति वा सम्प्रति, चेष्यन्ति वा अनागतकाले केचिदिति गम्यते, चयनं च कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयनं तु 20 चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवम्- प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं जावुक्कोसियाए विसेसहीणं णिसिंचइ [ ] त्ति, बन्धनं तु तस्यैव ज्ञानावरणादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम् अनुभवः, निर्जरा कर्मणोऽकर्मताभवनमिति । १. योग्यकृता: खं० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy