SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १६४ १६४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ज्ञानमोहो ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति । 'दुविहा मूढा पं० २० णाणमूढा चेव', ज्ञानमूढा उदितज्ञानावरणाः, ‘दसणमूढा चेव' दर्शनमूढा मिथ्यादृष्टय इति । [सू० ११६] णाणावरणिजे कम्मे दुविधे पन्नत्ते, तंजहा-देसणाणावरणिज्जे 5 चेव सव्वणाणावरणिज्जे चेव । दरिसणावरणिज्जे कम्मे एवं चेव । वेयणिज्जे कम्मे दुविहे पन्नत्ते, तंजहा-सातावेयणिज्जे चेव असातावेयणिज्जे चेव । ___ मोहणिजे कम्मे दुविहे पन्नत्ते, तंजहा-दंसणमोहणिजे चेव चरित्तमोहणिज्जे चेव । 10 आउए कम्मे दुविहे पन्नत्ते, तंजहा-अद्धाउए चेव भवाउए चेव । णामे कम्मे दुविहे पन्नत्ते, तंजहा-सुभणामे चेव असुभणामे चेव । गोत्ते कम्मे दुविहे पन्नत्ते, तंजहा-उच्चागोते चेव णीयागोते चेव । अंतराइए कम्मे दुविहे पन्नत्ते, तंजहा-पडुप्पन्नविणासिए चेव, पिहेति य आगामिपहं । 15 [टी०] द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रैर्दैविध्यमाह- णाणेत्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम्, आह च सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह । णाणावरणं कम्मं पडोवमं होइ एवं तु ।। [प्रथमकर्म० १०] 20 देशं ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम्, सर्वं ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयम्, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत् सर्वज्ञानावरणम्, मत्याद्यावरणं तु घनातिच्छादितादित्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च१. आगमपहं पामू० ॥ २. सर्वज्ञानं पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy