________________
१५९
[सू० ११३] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । कवलभेदभिन्नाहारविशेषग्राहिणः, आह च
ओयाहारा जीवा सव्वे अपज्जत्तगा मुणेयव्वा । पज्जत्तगा य लोमे पक्खेवे होंति भइयव्वा । एगिदिय देवाणं णेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥ [बृहत्सं० १९८-१९९] अनाहारकास्तु 5 विग्गहगइमावण्णा १ केवलिणो समोहया २ अजोगी य ३ । सिद्धा य ४ अणाहारा सेसा आहारगा जीवा ॥ [जीवसमासे ८२] इति १० । भास त्ति भाषकाः भाषापर्याप्तिपर्याप्ताः, अभाषकाः तदपर्याप्तका अयोगि-सिद्धाः ११ । चरम त्ति चरमा येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, न निर्वास्यन्तीत्यर्थः १२ । ससरीरि त्ति सह यथासम्भवं पञ्चविधशरीरेण 10 ये ते इन्समासान्तविधेः शरीरिणः संसारिणः, अशरीरिणस्तु शरीरमेषामस्तीति शरीरिणस्तन्निषेधादशरीरिणः सिद्धाः १३ ॥
सू० ११३] दो मरणाइं समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णो णिच्वं वनियाई णो णिच्चं कित्तियाई णो णिच्चं पूइयाइं णो णिच्चं पसत्थाई णो णिच्चं अब्भणुण्णाताई भवंति, तंजहा-वलयमरणे चेव वसट्टमरणे 15 चेव १। एवं णियाणमरणे चेव तब्भवमरणे चेव । गिरिपडणे चेव तरुपडणे चेव ३। जलप्पवेसे चेव जलणप्पवेसे चेव ४। विसभक्खणे चेव सत्थोवाडणे चेव ५। ___ दो मरणाइं जाव णो णिच्चं अन्भणुन्नाताई भवंति, कारणे पुण अप्पडिकुट्ठाई, तंजहा-वेहाणसे चेव गिद्धपढे चेव ६।।
20 दो मरणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिच्चं वन्नियाई जाव अब्भणुण्णाताई भवंति, तंजहा-पाओवगमणे चेव भत्तपच्चक्खाणे चेव ७। पाओवगमणे दुविहे पन्नत्ते, तंजहा-णीहारिमे चेव अनीहारिमे चेव, णियमं अपडिकम्मे ८। भत्तपच्चक्खाणे दुविहे पन्नत्ते, तंजहा-णीहारिमे चेव अणीहारिमे चेव, णियमं सपडिकम्मे ९। 25 १. कारणेण क० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org