SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १४९ [सू० १०६] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । इच्छियठाणेण गुणं पणसुन्नं चउरसीतिगुणितं च । काऊणं तइवारे पुव्वंगाईण मुण संखं ॥ [ ] शीर्षप्रहेलिकान्तः सांव्यवहारिकः सङ्ख्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपति-व्यन्तराणां भरतैरवतेषु सुषमदुःषमायाः पश्चिमे भागे नर-तिरश्चां चायुर्मीयत इति । किञ्च, शीर्षप्रहेलिकायाः परतोऽप्यस्ति सङ्ख्यातः कालः, स चानतिशायिनां 5 न व्यवहारविषय इति कृत्वौपम्ये प्रक्षिप्तः, अत एव शीर्षप्रहेलिकायाः परतः पल्योपमाद्युपन्यासः, तत्र पल्ये नोपमा येषु तानि पल्योपमानि असङ्ख्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोट्य उत्सर्पिणी, एवमेवाऽवसर्पिणीति । 10 ___ कालविशेषवत् ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह– गामेत्यादि, इह च प्रत्येकं जीवा इ येत्यादिरालापोऽध्येतव्यो, ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि १, निगमाः वणिग्निवासाः, राजधान्यो यासु राजानोऽभिषिच्यन्ते २, खेटानि धूलीप्राकारोपेतानि, कर्बटानि कुनगराणि ३, मडम्बानि सर्वतोऽर्द्धयोजनात् 15 परतोऽवस्थितग्रामाणि, द्रोणमुखानि येषां जल-स्थलपथावुभावपि स्तः ४, पत्तनानि येषु जल-स्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा लोहाद्युत्पत्तिभूमयः ५, आश्रमाः तीर्थस्थानानि, संवाहाः समभूमौ कृषि कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति ६, सन्निवेशाः सार्थकटकादेः, घोषा गोष्ठानि ७, आरामा विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता 20 इति, उद्यानानि पत्र-पुष्प-फल-च्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं गमनं येष्विति ८, वनानीत्येकजातीयवृक्षाणि, वनखण्डा: अनेकजातीयोत्तमवृक्षा: ९, वापी चतुरस्रा, पुष्करिणी वृत्ता पुष्करवती वेति १०, सरांसि जलाशयविशेषाः, सरःपङ्क्तयः सरसां पद्धतयः ११, अगड त्ति अवटाः कूपाः, तडागादीनि प्रतीतानि १२, पृथिवी रत्नप्रभादिका, उदधिः तदधो 25 १. धान्यादिप्रवेश इत्यर्थः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy