SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १४२ 10 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ मालवद्गजदन्तक-भद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति, तथा कच्छादिषु क्रमेण क्षेमादिपुराणां युगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरोश्चत्वारि वनानि भूमीए भद्दसालं मेहलजुयलम्मि दोन्नि रम्माइं। 5 नंदण-सोमणसाइं पंडगपरिमंडियं सिहरं ॥ [बृहत्क्षेत्र० ११३१६] ति वचनात् । मेर्वोर्द्वित्वे च वनानां द्वित्वमिति, शिलाश्चतम्रो मेरौ पण्डकवनमध्ये चूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथे पंडगवणम्मि चउरो सिलाओ चउसु वि दिसासु चूलाए । चउजोयणूसियाओ सव्वज्जुणकंचणमयाओ । पंचसयायामाओ मज्झे दीहत्तणऽद्धरुंदाओ । चंदद्धसंठियाओ कुमुदोदर-हारगोराओ ॥ [बृहत्क्षेत्र० १।३५५-३५६] त्ति । मन्दरौ मेरू, चूलिका शिखरविशेषः, स्वरूपमस्या:मेरुस्स उवरि चूला जिणभवणविभूसिया दुवीसुच्चा ४० । बारस अट्ठ य चउरो मूले मझुवरि रुंदा य ॥ [ ] इति । 15 वेदिकासूत्रं जम्बूद्वीपवत् । धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह- कालोदेत्यादि कण्ठ्यम्, कालोदानन्तरमनन्तरत्वादेव पुष्करद्वीपस्य पूर्वार्द्ध-पश्चिमार्द्ध-तदुभयप्रकरणान्याह- पुक्खरेत्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्धा -ऽपरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या, भरतादीनां 20 चायामादिसमतैवं भावनीया ईयालीस सहस्सा पंचेव सया हवंति उणसीया । तेवत्तरमंससयं मुहविक्खंभो भरहवासे ॥ [बृहत्क्षेत्र० ५।१७] ४१५७९ १७३ । पन्नट्ठि सहस्साई चत्तारि सया हवंति छायाला।। तेरस चेव य अंसा बाहिरओ भरहविक्खंभो ॥ [बृहत्क्षेत्र० ५।२६] ६५४४६२२। 25 चउगुणिय भरहवासो विस्तर इत्यर्थः हेमवए तं चउग्गुणं तइयं हरिवर्षमित्यर्थः । १. “भूमौ भद्रशालवनम्, तथा मेखलायुगले द्वे रम्ये नन्दन-सौमनसाख्ये वने, किमुक्तं भवति ? प्रथममेखलायां नन्दनवनम्, द्वितीयस्यां मेखलायां सौमनसमिति । शिखरं पण्डकवनमण्डितमिति शिखरे चतुर्थं चूलिकायाः समन्ततः परिक्षेपि पण्डकवनम् ।" इति बृहत्क्षेत्रसमासटीकायां मलयगिरिसूरिविरचितायाम् ॥ २. पश्चार्द्ध जे१ विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy