________________
१४३
[सू० १०५]
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । हरिवासं चउगुणियं महाविदेहस्स विक्खंभो ॥ [बृहत्क्षेत्र० ३।३०] एवमैरवतादीनि मन्तव्यानि । सत्तत्तरिं सयाइं चोद्दस अहियाई सत्तरस लक्खा । होइ कुरूविक्खंभो अट्ठ य भागा अपरिसेसा ॥ [बृहत्क्षेत्र०५।४२]१७०७७१४ । चत्तारि लक्ख छत्तीस सहस्सा नव सया य सोलहिया । एषा कुरुजीवा । ४३६९१६ 5 दोण्ह गिरीणायामो संखित्तो तं धणु कुरूणं ॥ सोमणस-मालवंता दीहा वीसं भवे सयसहसस्सा । तेयालीस सहस्सा अउणावीसा य दोन्नि सया ॥ २०४३२१९ । सोलहियं सयमेगं छव्वीस सहस्स सोलस य लक्खा । विज्जुप्पभो नगो गंधमायणो चेव दीहाओ॥ [बृहत्क्षेत्र० ५।४७-४८-४९] १६२६११६। 10 महाद्रुमा जंबूद्वीपकमहाद्रुमतुल्याःधायइवरम्मि दीवे जो विक्खंभो उ होइ उ णगाणं । सो दुगुणो णेयव्वो पुक्खरद्धे णगाणं तु ॥ वासहरा वक्खारा दह-नइ-कुंडा वणा य सीयाए । दीवे दीवे दुगुणा वित्थरओ उस्सए तुल्ला ॥ उसुयार जमग कंचण चित्त-विचित्ता य वट्टवेयड्डा । दीवे दीवे तुल्ला दुमेहला जे य वेयड्डा ॥ [बृहत्क्षेत्र० ५।३७-३८-३९] इति ।
पुष्करद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीप-समुद्रवेदिकाप्ररूपणामाह- सव्वेसिं पि णमित्यादि कण्ठ्यम् ।
[सू० १०५] दो असुरकुमारिंदा पण्णत्ता, तंजहा-चमरे चेव बली चेव। 20 दो णागकुमारिंदा पण्णत्ता, तंजहा-धरणे चेव भूयाणंदे चेव २। दो सुवन्नकुमारिंदा पन्नत्ता, तंजहा-वेणुदेवे चेव वेणुदाली चेव ३। दो विजुकुमारिंदा पण्णत्ता, तंजहा-हरिच्चेव हरिस्सहे चेव ४। दो अग्गिकुमारिंदा पन्नत्ता, तंजहाअग्गिसिहे चेव अग्गिमाणवे चेव ५। दो दीवकुमारिंदा पण्णत्ता, तंजहापुन्ने चेव वसिढे चेव ६। दो उदहिकुमारिंदा पण्णत्ता, तंजहा-जलकंते चेव 25 जलप्पभे चेव ७। दो दिसाकुमारिंदा पन्नत्ता, तंजहा-अमियगती चेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org