SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [सू० ९३-९४] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । १२९ [सू० ९३] जंबूदीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो अरहंतवंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा ७, एवं चक्कवट्टिवंसा ८, दसारवंसा ९॥ जंबू [दीवे दीवे] भरहेरवतेसु [वासेसु] एगसमए दो अरहंता उप्पजिंसु वा उप्पजति वा उप्पजिस्संति वा १०, एवं चक्कवहि ११, एवं बलदेवा १२, 5 एवं वासुदेवा जाव उप्पजिस्संति वा १३॥ [टी०] जंबू इत्यादि, एगजुगे त्ति पञ्चाब्दिकः कालविशेषो युगम्, तत्रैकस्मिन्, तस्याप्येकस्मिन् समये, एगसमए एगजुगे इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धाद्, अन्यथा वा भावनीयेति । द्वावर्हतां वंशौ प्रवाहावेको भरतप्रभवोऽन्य ऐरवतप्रभव इति ७। दसार त्ति दसाराः, समयभाषया वासुदेवाः९ । 10 [सू० ९४] जंबूदीवे दीवे दोसु कुरासु मणुया सता सुसमसुसममुत्तमं इढेि पत्ता पच्चणुभवमाणा विहरंति, तंजहा-देवकुराए चेव उत्तरकुराए चेव १४। जंबूदीवे दीवे दोसु वासेसु मणुया सता सुसममुत्तमं इढेि पत्ता पच्चणुभवमाणा विहरंति, तंजहा-हरिवासे चेव रम्मगवासे चेव १५। जंबूदीवे दीवे दोसु वासेसु मणुया सता सुसमदूसममुत्तमं इहिँ पत्ता पच्चणुभवमाणा विहरंति, तंजहा- 15 हेमवते चेव हेरन्नवते चेव १६। जंबूदीवे दीवे दोसु खेत्तेसु मणुया सता दूसमसुसममुत्तमं इढेि पत्ता पच्चणुभवमाणा विहरंति, तंजहा-पुव्वविदेहे चेव अवरविदेहे चेव १७। जंबूदीवे दीवे दोसु वासेसु मणुया छव्विहं पि कालं पच्चणुभवमाणा विहरंति, तंजहा-भरहे चेव एरवते चेव १८॥ [टी०] जंबू इत्यादि, सदा सर्वदा सुसमसुसमं ति प्रथमारकानुभागः सुषमसुषमा 20 तस्याः सम्बन्धिनी या सा सुषमसुषमैव, ताम् उत्तमर्द्धिं प्रधानविभूतिम् उच्चस्त्वाऽऽयु:-कल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो वेदयन्तः, न सत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमां कालविशेष प्राप्ताः अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति आसत इति, अभिधीयते च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy