SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १३० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दोसु वि कुरासु मणुया तिपल्लपरमाउणो तिकोसुच्चा । पिट्ठिकरंडसयाई दो छप्पन्नाई मणुयाणं ॥ सुसमसुसमाणुभावं अणुभवमाणाणऽवच्चगोवणया । अउणापन्नदिणाइं अट्ठमभत्तस्स आहारो ॥ [बृहत्क्षेत्र० ३०१-३०२] इति । देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति १४ । जंबू इत्यादि, सुसमं ति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च हरिवासरम्मएसु आउपमाणं सरीरउस्सेहो । पलिओवमाणि दोन्नि उ दोन्नि य कोसा सया भणिया ॥ छट्ठस्स य आहारो चउसट्टिदिणाणुपालणा तेसिं । पिट्टिकरंडाण सयं अट्ठावीसं मुणेयव्वं ॥ [बृहत्क्षेत्र० २५५-२५६] ति १५। 10 जंबू इत्यादि, सुसमदूसमं ति सुषमदुःषमा तृतीयारकानुभागः तस्या या सा सुषमदुःषमा ऋद्धिः , शेषं तथैव, उच्यते च गाउयमुच्चा पलिओवमाउणो वज्जरिसहसंघयणा । हेमवएरन्नवए अहमिंदणरा मिहुणवासी ॥ चउसट्ठी पिट्टिकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स उ उणसीतिदिणाणुपालणय ॥ [बृहत्क्षेत्र० २५३-२५४] त्ति १६। जंबू इत्यादि, दूसमसुसमं ति दुःषमसुषमा चतुर्थारकप्रतिभागः, तत्सम्बन्धिनी ऋद्धिर्दुःषमसुषमैव, शेषं तथैव, अधीयते च__ मणुयाण पुव्वकोडी आउं पंचूसिया धणुसयाई। दुसमसुसमाणुभावं अणुहोति णरा निययकालं ॥ [ ] ति १७। 20 जंबूदीवे इत्यादि, छव्विहं पि त्ति सुषमसुषमादिकं उत्सर्पिण्यवसर्पिणीरूपमिति १८। [सू० ९५] जंबूदीवे दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा १, दो सूरिया तवइंसु वा तवंति वा तवइस्संति वा २ । दो कत्तियाओ, दो रोहिणीओ, दो मंगसिरा, दो अदाओ, एवं भाणियव्वं, १. कोसा समा जेमू१, खं० पा० जे२ । कोसा सया जेसं१ । यद्यपि सम्प्रति बृ०क्षे० मध्ये कोसूसिया इति पाठो दृश्यते तथापि बृ०क्षे० टीकाकृतां मलयगिरिसूरीणां सया इत्येव पाठः सम्मतः, तैः ‘सदा' इति व्याख्यातत्वात् ॥ २. कत्ति' क० जे० ॥ ३. मिग क० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy