SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १२८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] जंबूदीवे दीवे मंदरस्स दाहिणेणं भरहे वासे दो महानदीओ इत्यादि, एवमिति अनन्तरक्रमेण जह त्ति यथा पूर्वं वर्षे वर्षे द्वौ द्वौ प्रपातहदावुक्तौ एवं नद्यो वाच्याः, ताश्चैवम् गंगा सिंधू १ तह रोहियंस रोहीणदी य २ हरिकंता । हरिसलिला ३ सीयोया सत्तेया होंति दाहिणओ ॥ सीया य ४ नारिकंता नरकंता चेव ५ रूप्पकूला य । सलिला सुवण्णकूला ६ रत्तवती रत्त ७ उत्तरओ ॥ [बृहक्षेत्र० १७१-१७२] इति । [सू० ९२] जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताए उस्सप्पिणीए सुसमदूसमाए समाए दो सागरोवमकोडाकोडीओ काले होत्था १, एवमिमीसे 10 ओसप्पिणीए जाव पन्नत्ते २, एवं आगमेसाए उस्सप्पिणीए जाव भविस्सति ३। जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उटुंउच्चत्तेणं होत्था, दोन्नि य पलिओवमाई परमाउं पालयित्था ४, एवमिमीसे ओसप्पिणीए जाव पालयित्था ५, एवमागमेसाते उस्सप्पिणीए जाव पालयिस्संति ६।। 15 [टी०] जम्बूद्वीपाधिकारात् क्षेत्रव्यपदेश्यपुद्गलधर्माधिकाराच्च जम्बूद्वीपसम्बन्धि भरतादिसत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह, सुगमानि चैतानि, नवरं तीताए त्ति अतीता या उत्सर्पिणी प्राग्वत्, तस्यां तस्या वा सुषमदुःषमायाः बहुसुखायाः समायाः कालविभागस्य चतुर्थारकलक्षणस्य कालो त्ति स्थितिः प्रमाणं वा होत्थ त्ति बभूवेति । एवमिति जंबूदीवे दीवे इत्यादि उच्चारणीयम्, नवरम् इमीसे 20 त्ति अस्यां प्रत्यक्षायाम्, वर्तमानायामित्यर्थः, अवसर्पिण्याम् उक्तार्थायाम्, जाव त्ति सुसमदुसमाए समाए, तृतीयारक इत्यर्थः, दो सागरोवमकोडाकोडीओ काले पण्णत्ते प्रज्ञप्त इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि होत्थ त्ति भणितमिति २। एवमित्यादि, आगमिस्साए त्ति आगमिष्यन्त्यामुत्सर्पिण्यामिति भविष्यतीति पूर्वसूत्राद्विशेषः ३। जबूं इत्यादि सुषमायां पञ्चमेऽरके होत्थ त्ति बभूवुः । पालयित्थ त्ति पालितवन्तः। १. पंचमारके पा० जे२ । द्वितीयारके खं० ॥ २. 'वन्तः पूर्वसूत्राद्विशेषः पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy