SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 10 [सू० ८३] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । ११७ [सू० ८३] जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासहरपव्वया पत्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवति आयामविक्खंभुच्चत्तोव्वेध-संठाण-परिणाहेणं, तंजहा-चुल्लहिमवंते चेव सिहरी चेव, एवं महाहिमवंते चेव रुप्पी चेव, एवं निसढे चेव णीलवंते चेव ३। [टी०] जंबू इत्यादि, वर्षं क्षेत्रविशेष धारयतो व्यवस्थापयत इति वर्षधरौ चुल्लो 5 त्ति महदपेक्षया लघुहिमवान् चुल्लहिमवान् भरतानन्तरः, शिखरी पुनर्यत्परमैरवतम्, तौ च पूर्वापरतो लवणसमुद्रावबद्धावायामतश्च चउवीस सहस्साइं णव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ [बृहत्क्षेत्र० ५२] २४९३२ १, एवं । शिखरिणोऽपि। तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ पञ्चविंशतियोजनान्यवगाढौ आयतचतुरस्रसस्थानसस्थितौ, परिणाहस्तु तयोःपणयालीस सहस्सा सयमेगं नव य बारस कलाओ । अद्धं कलाए हिमवंतपरिरओ सिहरिणो चेवं ॥ [ ] ति, ४५१०९ १९ ३८ ।। एवमिति यथा हिमवच्छिखरिणौ जंबूदीवेत्यादिनाऽभिलापेनोक्तौ एवं 15 महाहिमवदादयोऽपीति, तत्र महाहिमवाल्लँघ्वपेक्षया, स च दक्षिणतः, रुक्मी चोत्तरतः, एवमेव निषध-नीलवन्तौ, नवरम् एतेषामायामादयो विशेषतः क्षेत्रसमासाद् अवसेयाः, किञ्चित्तु तद्गाथाभिरेवोच्यते पंच सए छव्वीसे छच्च कला वित्थडं भरहवासं । दस सय बावन्नऽहिया बारस य कलाओ हिमवंते ॥ हेमवए पंचहिया इगवीस सया उ पंच य कलाओ । दसहियबायालसया दस य कलाओ महाहिमवे ॥ हरिवासे इगवीसा चुलसीइ सया कला य एक्का य । सोलस सहस्स अट्ठ य बायाला दो कला णिसढे ॥ १. जंबूमंदरउत्तरदाहिणेणं क० ॥ २. च्छ्यौ जे२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy