SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ११८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीया । चउरो य कला सकला महाविदेहस्स विक्खंभो ॥ [बृहत्क्षेत्र० २९-३२] जोयणसयमुव्विद्धा कणगमया सिहरिचुल्लहिमवंता । रुप्पिमहाहिमवंता दुसउच्चा रुप्पकणगमया ॥ चत्तारि जोयणसए उव्विद्धा णिसढणीलवंता य । णिसहो तवणिज्जमओ वेरुलिओ नीलवंतगिरी ॥ [बृहत्क्षेत्र० १३०-१३१] उस्सेहचउन्भागो ओगाहो पायसो नगवराणं । वट्टपरिही उ तिउणो किंचूणछभायजुत्तो य ॥ [ ] त्ति, चतुरस्रपरिधिस्तु आयामविष्कम्भद्विगुण इति । 10 [सू० ८४] जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवतेरण्णवतेसु वासेसु दो वट्टवेयड्डपव्वता पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव सदावती चेव वियडावती चेव १, तत्थ णं दो देवा महिडिया जाव पलिओवमट्टितीया परिवसंति, तंजहा-साती चेव पभासे चेव । जंबूमंदरस्स उत्तरदाहिणेणं हरिवरिस-रम्मतेसु वासेसु दो वट्टवेयड्डपव्वया 15 पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव गंधावती चेव मालवंतपरियाए चेव १, तत्थ णं दो देवा महिड्डिया जाव पलिओवमट्टितीया परिवसंति, तंजहा-अरुणे चेव पउमे चेव २॥ [टी०] जंबू इत्यादि, दो वट्टवेयड्डपव्वय त्ति द्वौ वृत्तौ पल्याकारत्वाद्, वैताढ्यौ नामतः, तौ च तौ पर्वतौ चेति विग्रहः, सर्वतः सहस्रपरिमाणौ रजतमयौ, तत्र हैमवते 20 शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, तत्थ त्ति तयोर्वृत्तवैताढ्ययोः क्रमेण स्वाति-प्रभासौ देवौ वसतः, तद्भवनभावादिति । एवं हरिवर्षे गन्धापाती रम्यकवर्षे माल्यवत्पर्यायः, देवौ च क्रमेणैवेति ॥ [सू० ८५] जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए कुराए पुव्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वता पन्नत्ता 25 बहुसम जाव सोमणसे चेव विजुप्पभे चेव १॥ जंबूमंदरउत्तरेणं उत्तरकुराए कुराए पुव्वावरे पासे एत्थ णं आसक्खंधगसरिसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy