SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ [सू० ७९] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । १११ १०, कालसंजोगे ११, आयाति १२, मरणे १३। __दोण्हं छविपव्वा पन्नत्ता, तंजहा-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव १४॥ दो सुक्क-सोणितसंभवा पन्नत्ता, तंजहा-मणुस्सा चेव पंचेंदियतिरिक्खजोणिया चेव १५। 5 दुविहा ठिती पन्नत्ता, तंजहा-कायट्ठिती चेव भवट्ठिती चेव १६। दोण्हं कायट्ठिती पन्नत्ता, तंजहा-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव १७॥ दोण्हं भवहिती पन्नत्ता, तंजहा-देवाण चेव नेरइयाण चेव १८। दुविहे आउए पन्नत्ते, तंजहा-अद्धाउए चेव भवाउए चेव १९। 10 दोण्हं अद्धाउए पन्नत्ते, तंजहा-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २०। दोण्हं भवाउए पन्नत्ते, तंजहा-देवाण चेव णेरड्याण चेव २१॥ दुविहे कम्मे पन्नत्ते, तंजहा- पदेसकम्मे चेव अणुभावकम्मे चेव २२॥ दो अहाउयं पालेंति, तंजहा- देव च्चेव नेरइय च्चेव २३। दोण्हं आउयसंवट्टए पन्नत्ते, तंजहा-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २४॥ [टी०] जीवधर्माधिकार एव तद्धर्मान्तराणि दोण्हं उववाए इत्यादिभिश्चतुर्विंशत्या सूत्रैराह, सुगमानि चैतानि, नवरं दोण्हं ति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवाः चतुर्निकाया: 20 सुराः, नैरयिकाः प्राग्वत्, तेषाम् १ । उद्वर्त्तनमुद्वर्त्तना तत्कायान्निर्गमः, मरणमित्यर्थः, तच्च नैरयिक-भवनवासिनामेवैवं व्यपदिश्यते, अन्येषां तु मरणमेवेति । नैरयिकाणां नारकाणाम्, तथा भवनेषु अधोलोकदेवावासविशेषेषु वस्तुं शीलमेषामिति भवनवासिनः, तेषाम् २ । च्युतिश्च्यवनं मरणमित्यर्थः, तच्च ज्योतिष्क-वैमानिकानामेव व्यपदिश्यते, ज्योतिष्षु नक्षत्रेषु भवाः ज्योतिष्काः , शब्दव्युत्पत्तिरेवेयम्, 25 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy