SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १०९ [सू० ७७] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः।। दो पडिमाओ पन्नत्ताओ, तंजहा-विवेगपडिमा चेव विउस्सग्गपडिमा चेव । दो पडिमाओ पन्नत्ताओ, तंजहा-भद्दा चेव सुभद्दा चेव ३। दो पडिमाओ पन्नत्ताओ, तंजहा-महाभद्दा चेव सव्वतोभद्दा चेव ४। दो पडिमाओ पन्नत्ताओ, तंजहा-खुड्डिया चेव मोयपडिमा, महल्लिया चेव मोयपडिमा ५। दो पडिमाओ पन्नत्ताओ, तंजहा-जवमज्झा चेव चंदपडिमा, वइरमज्झा चेव चंदपडिमा ६। [टी०] अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह- दो पडिमेत्यादि, प्रतिमा प्रतिपत्तिः, प्रतिज्ञेति यावत्, समाधानं समाधिः प्रशस्तभावलक्षणः, तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा श्रुतसमाधिप्रतिमा 10 सामायिकादिचारित्रसमाधिप्रतिमा च । उपधानं तपः, तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति। विवेचनं विवेकः त्यागः, स चान्तराणां कषायादीनां बाह्यानां गण-शरीर-भक्त-पानादीनामनुचितानाम् , तत्प्रतिपत्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा कायोत्सर्गकरणमेवेति । भद्रा पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, 15 सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति । महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति । मोकप्रतिमा प्रश्रवणप्रतिज्ञा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे- खुड्डियं णं मोयपडिम १. प्रथमे परिशिष्टे द्रष्टव्यम् ॥ २. तथैव च जे१ ॥ ३. 'खुड्डियं णं मोयपडिमं पडिवनस्स अणगारस्स कप्पइ से पढमसरदकालसमयंसि वा चरिमनिदाहकालसमयंसि वा बहिया गामस्स वा जाव सन्निवेसस्स वा वर्णसि वा वणविदुग्गंसि वा पव्वयंसि वा पव्वयविदुगंसि वा, भोच्चा आरुभइ चोद्दसमेणं पारेइ, अभोच्चा आरुभइ सोलसमेणं पारेइ, जाए मोए आईयव्वे, दिया आगच्छइ आईयव्वे, राई आगच्छइ नो आईयव्वे, सपाणे आगच्छइ नो आईयव्वे, अपाणे आगच्छइ आईयव्वे, सबीए आगच्छइ नो आईयव्वे, अबीए आगच्छइ आईयव्वे, ससणिद्धे आगच्छइ नो आईयव्वे अससणिद्धे आगच्छइ आईयव्वे, तंजहा- अप्पे वा बहुए वा । एवं खलु एसा खुड्डिया मोयपडिमा अहासुत्तं [अहाकप्पं अहामग्गं अहातच्चं सम्मं काएण फासिया पालिया सोहिया तीरिया किट्टिया आणाए] अनुपालिया भवइ महाल्लियं णं मोयपडिम पडिवन्नस्स... ... ... भोच्चा आरुभइ सोलसमेणं पारेइ, अभोच्चा आरुभइ अट्ठारसमेणं पारेइ....” इति व्यवहारसूत्रे नवमे उद्देशके । दृश्यतां सू० २५१, ३९२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy