SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १०८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ७६] दुविहे आयारे पन्नत्ते, तंजहा-णाणायारे चेव नोनाणायारे चेव १। णोनाणायारे दविहे पन्नत्ते, तंजहा-दंसणायारे चेव नोदंसणायारे चेव २॥ नोदंसणायारे दुविहे पन्नत्ते, तंजहा-चरित्तायारे चेव नोचरित्तायारे चेव ३॥ णोचरित्तायारे दुविहे पन्नत्ते, तंजहा-तवायारे चेव वीरियायारे चेव ४। 5 [टी०] उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराज्जीवधर्मानाह- दुविहे आयारे इत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरम् आचरणमाचारो व्यवहारः, ज्ञानं श्रुतज्ञानम्, तद्विषय आचार: कालादिरष्टविधो ज्ञानाचारः, आह च काले विणए बहुमाणुवहाणे चेव तह अनिण्हवणे । वंजणमत्थ तदुभए अट्ठविहो नाणमायारो ॥ [दशवै०नि० १८४, निशीथभा० ८] त्ति । 10 नोज्ञानाचारः एतद्विलक्षणो दर्शनाद्याचार इति । दर्शनं सम्यक्त्वम्, तदाचारो निःशङ्कितादिरष्टविध एव, आह च णिस्संकिय १ निक्कंखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य । ___उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ॥[दशवै०नि० १८२, निशीथभा० २३] त्ति। 15 नोदर्शनाचारश्चारित्रादिरिति । चारित्राचारः समिति-गुप्तिरूपोऽष्टधा, आह च पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहि उ गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्वो ॥ [दशवै०नि० १८५, निशीथभा० ३५] त्ति । नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं चबारसविहम्मि वि तवे सब्भिंतरबाहिरे कुसलदिखे। अगिलाए अणाजीवी नायव्वो सो तवायारो ॥ [दशवै०नि० १८६, निशीथभा० ४२] त्ति। वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं चअणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायव्वो वीरियायारो ॥ [दशवै०नि० १८७, निशीथभा० ४३] त्ति । [सू० ७७] दो पडिमाओ पन्नत्ताओ, तंजहा-समाहिपडिमा चेव 25 उवहाणपडिमा चेव १॥ १. तीहिं गुत्तीहिं पा० जे२ । तिहिं गुत्तीहिं खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy