SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ७४ ] दोहिं ठाणेहिं पोग्गला साहन्नंति, तंजहा - सई वा पोग्गला साहनंति, परेण वा पोग्गला साहन्नंति १ । दोहिं ठाणेहिं पोग्गला भिज्नंति, तंजा - सई वा पोग्गला भिजंति, परेण वा पोग्गला भिजंति २ दोहिं ठाणेहिं पोग्गला परिपडंति, तंजहा - सई वा पोग्गला परिपडंति, 5 परेण वा पोग्गला परिपाडिज्जंति ३, एवं परिसडंति ४, विद्धस्संति ५ । १०६ [टी०] पुद्गलसङ्घात-भेदयोरेव कारणनिरूपणायाह- दोहीत्यादि सूत्रपञ्चकं कण्ठ्यम्। नवरं स्वयं वेति स्वभावेन वा अभ्रादिष्विव पुद्गलाः संहन्यन्ते सम्बध्यन्ते, कर्मकर्तृप्रयोगोऽयम्, परेण वा पुरुषादिना वा संहन्यन्ते संहताः क्रियन्ते, कर्म्मप्रयोगोऽयम् । एवं भिद्यन्ते विघटन्ते, तथा परिपतन्ति पर्वतशिखरादेरिवेति, 10 परिशटन्ति कुष्ठादेर्निमित्तादङ्गुल्यादिवत्, विध्वस्यन्ते विनश्यन्ति घनपटलवदिति ५ । [सू० ७५] दुविहा पोग्गला पन्नत्ता, तंजहा - भिन्ना चेव अभिन्ना चेव १ । दुविहा पोग्गला पत्ता, तंजहा - भेउरधम्मा चेव नोभेउरधम्मा चेव २। दुविहा पोग्गला पत्ता, तंजहा - परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३| दुविहा पोग्गला पन्नत्ता, तंजहा - चेव बायरा चेव ४ | - सुहुमा दुविहा पोग्गला पन्नत्ता, तंजहा- बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव ५ | दुविहा पोग्गला पत्ता, तंजहा - परियाइय च्चेव अपरियाइय च्चेव ६ । दुविहा पोग्गला पन्नत्ता, तंजहा - अत्ता चेव अणत्ता चेव ७। दुविहा पोग्गला पत्ता, तंजहा - इट्ठा चेव अणिट्ठा चेव ८, एवं कंता 20९, पिया १०, मणुन्ना ११, मणामा १२ । दुविहा सा पत्ता, तंजहा - अत्ता चेव अणत्ता चेव १, एवमिट्ठा जाव मामा ६ | दुविहा रूवा पन्नत्ता, तंजहा - अत्ता चेव अणत्ता चेव, जाव मणामा ६। एवं गंधा ६, रसा ६, फासा ६, एवमेक्क्के छ आलावगा भाणियव्वा । [टी०] पुद्गलानेव द्वादशसूत्र्या निरूपयन्नाह - दुविहेत्यादि, भिन्ना: विचटिता इतरे १. परिपडिज्जंति क० ॥ २. विद्धंसंति क० ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy