SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १०१ [सू० ७०] द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः । सङ्ख्येयो वर्षप्रमाणतः स यस्यां सा सङख्येयकालसमया, सा स्थितिः अवस्थान येषां ते सङ्ख्येयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्ख्येयभागादिस्थितयः, संखिज्जकालठिइय त्ति क्वचित् पाठः, स च सुगम एवेति । एवमिति नारकवद् द्विविधस्थितिका दण्डकोक्ताः, किं सर्वेऽपि ?, नेत्याह- पञ्चेन्द्रियाः असुरादयः, किमुक्तं भवति ? एकेन्द्रियविकलेन्द्रियवर्जाः, 5 एतेषां हि द्वाविंशतिवर्षसहस्रादिका सङ्ख्यातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे ?, नेत्याह-यावद् व्यन्तरा: व्यन्तरान्ताः, एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तु असङ्ख्यातकालस्थितय एवेति १३ । बोधिदण्डके बोधिः जिनधर्मः, सा सुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि १४ । पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्ष: अभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः, शुक्लत्वं 10 च क्रियावादित्वेनेति, आह च- किरियावाई भव्वे, णो अभव्वे, सुक्कपक्खिए, णो कण्हपक्खिए [ ] त्ति, शुक्लानां वा आस्तिकत्वेन विशुद्धानां पक्षो वर्गः शुक्लपक्षः, तत्र भवाः शुक्लपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका इति १५ । चरमदण्डके येषां स नारकादिभवश्चरमः, पुनस्तेनैव नोत्पत्स्यन्ते सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति १६ । एवमेते आदितोऽष्टादश दण्डकाः। 15 [सू० ७०] दोहिं ठाणेहिं आया अहेलोगं जाणति पासति, तंजहासमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, असमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, आहोहि समोहतासमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति १॥ एवं तिरियलोगं २ उट्टलोगं ३ केवलकप्पं लोगं ४॥ 20 दोहिं ठाणेहिं आता अहेलोगं जाणति पासति, तंजहा-विउव्वितेण चेव अप्पाणेणं आता अहेलोगं जाणति पासति, अविउव्वितेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, आहोधि विउव्वियाविउव्वितेण चेव अप्पाणेणं आता अहेलोगं जाणति पासति १॥ एवं तिरियलोगं २ उड्डलोगं ३ केवलकप्पं लोगं ४ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy