SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [सू० ६४-६५] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । अनन्तरावगाढा इतरे तु परम्परावगाढा इति २८ । [सू० ६४] दुविधे काले पन्नत्ते, तंजहा-ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव १॥ दुविधे आगासे पन्नत्ते, तंजहा-लोगागासे चेव अलोगागासे चेव २॥ [टी०] अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः काला- 5 ऽऽकाशयोर्द्विसूत्र्या प्ररूपणामाह, तत्र कल्यते सङ्ख्यायतेऽसावनेन वा कलनं वा कलासमूहो वेति कालः वर्तना-परत्वा-ऽपरत्वादिलक्षणः, स चावसर्पिण्युत्सर्पिणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तः, अन्यथाऽवस्थितलक्षणो महाविदेह-भोगभूमिसम्भवी तृतीयोऽप्यस्तीति । आगासे त्ति सर्वद्रव्यस्वभावानाकाशयति आदीपयति तेषां स्वभावलाभेऽ- 10 वस्थानदानादित्याकाशम्, आङ् मर्यादा-ऽभिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामत्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं लोकाकाशमिति, विपरीतमलोकाकाशमिति । [सू० ६५] णेरइयाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरगे चेव बाहिरगे चेव । अब्भंतरए कम्मए, बाहिरए वेउव्विए । एवं देवाणं भाणियव्वं । पुढविकाइयाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरए चेव बाहिए चेव। अब्भंतरऐ कम्मए, बाहिरए ओरालिगे । जाव वणस्सइकाइयाणं। बेइंदियाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरए चेव बाहिरए चेव। 20 अब्भंतरए कम्मए, अट्ठि-मंस-सोणियबद्ध बाहिरए ओरालिए । जाव चउरिंदियाणं। पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरए चेव बाहिरए चेव । अब्भंतरए कम्मए, अट्ठि-मंस-सोणिय-पहारु-छिराबद्धे बाहिरए ओरालिए । मणुस्साण वि एवं चेव । 25 विग्गहगइसमावण्णगाणं नेरइयाणं दो सरीरगा पन्नत्ता, तंजहा-तेयए चेव १. “वर्तना परिणामः क्रिया परत्वा-ऽपरत्वे च कालस्य"-- तत्त्वार्थ० ५।२२ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy