SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विशुद्धयमानस्तां क्षपकश्रेणी वा समारोहत इति । बादरेत्यादिसूत्रद्वयम्, बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति तदपेक्षयेति । अहवेत्यादि, प्रतिपाती उपशमकस्यान्यस्य वा, अप्रतिपाती क्षपकस्येति । सरागसंयम 5 उक्तोऽतो वीतरागसंयममाह-वीयरागेत्यादि, उपशान्ताः प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति एकादशगुणस्थानवर्तीति, क्षीणकषायो द्वादशगुणस्थानवर्तीति । उवसंतेत्यादि सूत्रद्वयं प्रागिव । खीणेत्यादि, छादयत्यात्मस्वरूपं यत्तच्छद्म ज्ञानावरणादिघातिकर्म, तत्र तिष्ठतीति छद्मस्थ: अकेवली, शेषं तथैव । केवलम् उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति । छउमत्थेत्यादि, 10 स्वयम्बुद्धादिस्वरूपं प्रागिवेति, सयंबुद्धेत्यादि नव सूत्राणि गतार्थान्येवेति । __ [सू० ६३] दुविहा पुढविकाइया पन्नत्ता, तंजहा-सुहुमा चेव बायरा चेव १॥ एवं जाव दुविहा वणस्सतिकाइया पन्नत्ता, तंजहा-सुहमा चेव बायरा चेव ५। दविहा पुढविकाइया पन्नत्ता, तंजहा-पज्जत्तगा चेव अपज्जत्तगा चेव ६। 15 एवं जाव वणस्सतिकाइया १०। __ दुविहा पुढविकाइया पन्नत्ता, तंजहा-परिणता चेव अपरिणता चेव ११, एवं जाव वणस्सतिकाइया १५। दुविहा दव्वा पन्नत्ता, तंजहा-परिणता चेव अपरिणता चेव १६॥ दुविहा पुढविकाइया पन्नत्ता, तंजहा-गतिसमावन्नगा चेव अगतिसमावन्नगा 20 चेव १७, एवं जाव वणस्सतिकाइया २१। दुविहा दव्वा पन्नत्ता, तंजहागतिसमावन्नगा चेव अगतिसमावन्नगा चेव २२॥ दुविहा पुढविकाइया पन्नत्ता, तंजहा-अणंतरोगाढगा चेव परंपरोगाढगा चेव २३, जाव दव्वा २८॥ [टी०] उक्तः संयमः, स च जीवाजीवविषय इति पृथिव्यादिजीवस्वरूपमाह- दुविहा 25 पुढवीत्यादि अष्टाविंशतिः सूत्राणि । तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy