SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सू० ६२] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । कसायवीयरागसंजमे चेव ४। केवलिखीणकसायवीतरागसंजमे दुविहे पन्नत्ते, तंजहा-सजोगिकेवलिखीणकसायवीतरागसंजमे चेव अजोगिकेवलिखीणकसायवीतरागसंजमे चेव५। सजोगिके वलिखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहापढमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव अपढमसमयसजोगि- 5 केवलिखीणकसायवीयरागसंजमे चेव ६। अहवा चरिमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव ७। अजोगिके वलिखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहापढमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव अपढमसमयअजोगि- 10 केवलिखीणकसायवीयरागसंजमे चेव ८। अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयअजोगिकेवलिखीणकसायबीयरागसंजमे चेव ९। [टी०] चारित्रधर्मश्च संयमोऽतस्तमेवाह- दुविहेत्यादि, सह रागेण अभिष्वङ्गेण मायादिरूपेण यः स सरागः, स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम्, वीतो 15 विगतो रागो यस्मात् स चासौ संयमश्च वीतरागस्य वा संयम इति वाक्यमिति । सरागेत्यादि, सूक्ष्मः असङ्ख्यातकिट्टिकावेदनतः सम्परायः कषायः, सम्परैति संसरति संसारं जन्तुरनेनेति व्युत्पादनात्, आह च कोहाइ संपराओ तेण जओ संपरीति संसारं । [विशेषाव० १२७७] ति । । स च लोभकषायरूप: उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुः, 20 तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति । बादराः स्थूराः सम्परायाः कषाया यस्य साधोः यस्मिन् वा संयमे स तथा सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेष प्राग्वदिति। सुहुमेत्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । अहवेत्यादि, सक्लिश्यमानक: संयमः उपशमश्रेण्या: प्रतिपततः, 25 १. जुओ जे१, खं० पामू० । दृश्यतां सू०४२८ टीका ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy