SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ [सू० ६०] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । परंपरसिद्धकेवलणाणे दुविहे पन्नत्ते तंजहा-एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव ११। णोकेवलणाणे दुविहे पन्नत्ते, तंजहाओहिणाणे चेव मणपज्जवणाणे चेव १२। ओहिणाणे दुविहे पन्नत्ते, तंजहाभवपच्चइए चेव खतोवसमिते चेव १३। दोण्हं भवपच्चइए पन्नत्ते, तंजहादेवाणं चेव नेरइयाणं चेव १४। दोण्हं खओवसमिते पन्नत्ते, तंजहा-मणुस्साणं 5 चेव पंचिंदियतिरिक्खजोणियाणं चेव १५। मणपजवणाणे दुविहे पन्नत्ते, तंजहा-उज्जुमति चेव विउलमति चेव १६। परोक्खे णाणे दुविहे पन्नत्ते, तंजहा-आभिणिबोहियणाणे चेव सुयनाणे चेव १७। आभिणिबोहियणाणे दुविहे पन्नत्ते, तंजहा-सुतनिस्सिते चेव असुतनिस्सिते चेव १८। सुतनिस्सिते दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे चेव वंजणोग्गहे चेव १९। असुयनिस्सिते 10 वि एमेव २०। सुयनाणे दुविहे पन्नत्ते, तंजहा-अंगपविढे चेव अंगबाहिरे चेव २१। अंगबाहिरे दुविहे पन्नत्ते, तंजहा-आवस्सए चेव आवस्सयवतिरित्ते चेव २२। आवस्सयवतिरित्ते दुविहे पन्नत्ते, तंजहा-कालिते चेव उक्कालिते चेव २३॥ [टी०] दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र च दुविहे नाणे इत्यादीनि 15 आवस्सगवइरित्ते दुविहे इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि सुगमानि । नवरं ज्ञानं विशेषावबोधः, अश्नाति भुङ्क्ते अश्नुते वा व्याप्नोति ज्ञानेनार्थानित्यक्षः आत्मा, तं प्रति यद् वर्त्तते इन्द्रिय-मनोनिरपेक्षत्वेन तत् प्रत्यक्षम् अव्यवहितत्वेनाऽर्थसाक्षात्करणदक्षमिति, आह च अक्खो जीवो अत्थव्वावण-भोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पच्चक्खं तमिह तिविहं ॥ [विशेषाव० ८९] ति । परेभ्यः अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रिय-मनोभ्योऽक्षस्य जीवस्य यत्तत् परोक्षं निरुक्तवशादिति, आह च अक्खस्स पोग्गलकया जं दव्विंदिय-मणा परा तेण । तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व ॥ [विशेषाव० ९०] त्ति । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy