SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मिच्छत्तं जमुइन्नं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं ॥ [विशेषाव० ५३२] ति । एतदपि जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति । यदपि च क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते 5 तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति । तथा मिथ्यात्व-सम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति, आह च खीणे दंसणमोहे तिविहम्मि वि भवनियाणभूयम्मि । निप्पच्चवायमउलं सम्मत्तं खाइयं होइ ॥ [ ] त्ति । इदं तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽप्यनुवर्तत इति । 10 मिच्छादंसणे इत्यादि, अभिग्रहः कुमतपरिग्रहः स यत्रास्ति तदभिग्रहिकम्, तद्विपरीतम् अनभिग्रहिकमिति । अभिग्गहिएत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं सपर्यवसानं सम्यक्त्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह- एवं अणभीत्यादि । 15 [सू० ६०] दुविहे नाणे पन्नत्ते, तंजहा-पच्चक्खे चेव परोक्खे चेव । पच्चक्खे नाणे दुविहे पन्नत्ते, तंजहा-केवलनाणे चेव णोकेवलनाणे चेव २। केवलणाणे दुविहे पन्नत्ते, तंजहा-भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव ३। भवत्थकेवलणाणे दुविहे पन्नत्ते, तंजहा-सजोगिभवत्थकेवलणाणे चेव, अजोगिभवत्थकेवलणाणे चेव ४। सजोगिभवत्थकेवलणाणे दुविहे पन्नत्ते, 20 तंजहा-पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगि भवत्थकेवलणाणे चेव ५। अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलणाणे चेव ६। एवं अजोगिभवत्थकेवलनाणे वि ७-८। सिद्धकेवलणाणे दुविहे पन्नत्ते, तंजहा-अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे चेव ९। अणंतरसिद्धकेवलनाणे दुविहे पन्नत्ते, तंजहा25 एक्काणंतरसिद्धकेवलणाणे चेव अणेक्काणंतरसिद्धकेवलणाणे चेव १०॥ १. मिच्छदसणे इत्यादि पामू० । मिच्छइंसणेत्यादि जे१ । मिच्छादंसणेत्यादि खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy