SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [सू० ५०] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । प्रमत्तसंयतस्येत्यर्थः, कायक्रिया दुष्प्रयुक्तकायक्रियेति ५/ आधिकरणिकी द्विधा, तत्र संजोयणाहिगरणिया चेव त्ति यत् पूर्वं निर्वर्तितयोः खड्ग-तन्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियते सा संयोजनाधिकरणिकी, तथा णिव्वत्तणाहिकरणिया चेव त्ति यच्चादितस्तयोर्निर्वर्त्तनं सा निर्वर्तनाधिकरणिकीति ६। पुनरन्यथा द्वे- पाउसिया चेव त्ति प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, तथा 5 पारियावणिया चेव त्ति परितापनं ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकीति ७। आद्या द्विधा- जीवपाउसिया चेव त्ति जीवे प्रद्वेषाज्जीवप्राद्वेषिकी, तथा अजीवपाउसिया चेव त्ति अजीवे पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति ८। द्वितीयाऽपि द्विधा- सहत्थपारियावणिया चेव त्ति स्वहस्तेन स्वदेहस्य परदेहस्य 10 वा परितापनं कुर्वतः स्वहस्तपारितापनिकी, तथा परहत्थपारियावणिया चेव त्ति परहस्तेन तथैव तत् कारयतः परहस्तपारितापनिकीति ९। __ अन्यथा द्वे- पाणाइवायकिरिया चेव त्ति प्रतीता, तथा अपच्चक्खाणकिरिया बेव त्ति अप्रत्याख्यानम् अविरतिः, तन्निमित्तः कर्मबन्धोऽप्रत्याख्यानक्रिया, सा वाविरतानां भवतीति १०। 15 __ आद्या द्वेधा- सहत्थपाणाइवायकिरिया चेव त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा रहत्थपाणाइवायकिरिया चेव त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति द्वितीयापि द्विधा- जीवअपच्चक्खाणकिरिया चेव त्ति जीवविषये प्रत्या- 20 थानाभावेन यो बन्धादिव्यापारः सा जीवाप्रत्याख्यानक्रिया, तथा अजीव चक्खाणकिरिया चेव त्ति यदजीवेषु मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा जीवाप्रत्याख्यानक्रियेति १२। पुनरन्यथा द्वे- आरंभिया चेव त्ति आरम्भणमारम्भः, तत्र भवा आरम्भिकी, -पारिग्गहिया चेव त्ति परिग्रहे भवा पारिगहिकीति १३। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy