SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे भूमिक्खयसाभावियसंभवओ दद्दुरो व्व जलमुत्तं सात्मकत्वेनेति । अहवा मच्छो व सहाववोमसंभूयपायाओ ॥ [ विशेषाव० १७५७ ] त्ति । तथा सात्मको वायुरपरप्रेरिततिर्यगनियमितदिग्गतित्वाद् गोवत्, इह चापरप्रेरितग्रहणेन, लेष्ट्वादिना व्यभिचारः परिहृतः, एवं तिर्यग्ग्रहणेनोर्ध्वगतिना धूमेनाऽनियतग्रहणेन च 5 नियतगतिना परमाणुनेति । तथा तेजः सात्मकमाहारोपादानात् तद्वृद्धिविशेषोपलब्धेस्तद्विकारदर्शनाच्च पुरुषवद्, आह च अपरप्पेरियतिरियानियमियदिग्गमणओऽनिलो गो व्व । अनलो आहाराओ विद्धि - विगारोवलंभाओ ॥ [ विशेषाव० १७५८ ]त्ति । अथवा पृथिव्यप्तेजोवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्त्तजातीयत्वात्, 10 गवादिशरीरवदिति, अभ्रादिविकारा हि मूर्त्तजातीयत्वे सत्यपि न जीवतनवस्तेन तत्परिहारो हेतुविशेषणम्, आह च तणवोऽणब्भाइविगारमुत्तजाइत्तओऽनिलंताई, भूतानीति प्रक्रमः । सत्थासत्थहयाओ निज्जीव- सजीवरूवाओ ।। [ विशेषाव० १७५९] त्ति । वनस्पतीनां विशेषेण सचेतनत्वं भाष्यगाथाभिरभिधीयते 15 20 ४८ जम्म- जरा - जीवण - मरण - रोहणा -ऽऽहार- दोहला - ऽऽमयओ । रोग - तिगिच्छाईहि य णारि व्व सचेयणा तरवो ॥ छिप्परोइया छिक्कमेत्तसंकोयओ कुलिंगि व्व । आसयसंचाराओ वियत्त ! वल्लीवियाणाई ॥ [ विशेषाव० १७५३ - १७५४] वित्तति गणधरामन्त्रणमिति । सम्मादयो व साव- प्पबोह- संकोयणादिओऽभिमया । बउलादयो य सद्दाइविसयकालोवलंभाओ ॥ [ विशेषाव० १७५५] ति । सम्मादउ त्ति शम्यादयः, विसयकालोवलंभाओ त्ति विषयाणां गीत- सुरागण्डूषकामिनीचरणताडनादीनां कालो वसन्तादिरिति । एगा भवसिद्धियेत्यादि, भविष्यतीति भवा भाविनी, सा सिद्धिः निर्वृतिर्येषां ते 25 भवसिद्धिका भव्याः, तद्विपरीतास्त्वभवसिद्धिकाः, अभव्या इत्यर्थः । ननु जीवत्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy