SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ५३६ शाताधर्मकथाङ्गसूत्रे 'जाव' शब्दग्राह्याः पाठाः पारिजाणिए, अट्ठ रहे संगोमिए, अट्ठ आसे आसप्पवरे, अट्ठ हत्थी हत्यिप्पवरे, अट्ठ गामे गामपवरे दसकुलसाहस्सिएणं गामेणं, अट्ठ दासे दासप्पवरे, एवं दासीओ, एवं किंकरे, एवं कंचुहज्जे, एवं वैरिसधरे, एवं महत्तरए, अट्ठ सोवण्णिए ओलंबैणदीवे, अट्ठ रुप्पामए ओलंबणदीवे, अट्ठ सुवण्णरुप्पामाए ओलंबणदीवे, अट्ठ सोवण्णिए उक्कपंणदीवे, एवं चेव तिण्णि वि; अट्ठ सोबणिए पंजरदीवे, एवं वेव तिष्णि वि; अट्ठ सोवण्णिए थाले, अट्ठ रुप्पामए थाले, अट्ठ सुवण्ण-रुप्पामए थाले, अट्ठ सोवण्णियाओ पत्तीओ, अड रुप्पामयाओ पत्तीओ, अट्ठ सुवण्ण-रुप्पामयाओ पत्तीओ; अट्ठ सोवण्णियाई थासगाई ३, अट्ठ सोवष्णियाई मलगाई ३, अट्ठ सोवण्णियाओ 'तलियाओ ३, अट्ठ सोवण्णियाओ 'कैविचिआओ ३, अट्ठ सोवण्णिए अवएडर ३, अट्ठ सोवण्णियाओ अवयकाओ ३, अट्ठ सोवगिए पायपीटए ३, अड सोवण्णियाओ भिसियओ ३, अट्ठ सोवण्याओ 'कॅरोडियाओ ३, अट्ठ सोर्वणिए पलंके ३, अट्ठ सोवण्णियाओ 'पँडिसेजाओ ३, अट्ठ० हंसासणाई ३, अट्ठ० कौचासणाई ३, एवं गल्लासणाई उन्नतासणाईं पणतासणाई दीहासणाई भद्दासणाई पेक्खासणाई मगरासणाई, अट्ठ० पउमासणाई, अँड. उस भासणाई, अट्ठ० दिसासोवत्थियासणाई, अट्ठ० तेलसमुंग्गे, जैहा रायप्पसेणइजे जाव अड० सरिसवसमुग्गे, अट्ठ खुजाओ जैहा उववातिए जाव अट्ठ पेरिसीओ, अट्ठ छत्ते, अट्ठ छत्ताओ बेडीओ, अट्ठ चामराओ, अट्ठ चामरधारीओ बेडीओ, अट्ठ तालियटे, अट्ठ तालियंटधारीओ बेडीओ, अट्ठ करोडियाओ, अट्ठ कैरोडियाघारीओ बेडीओ, अट्ठ खीरघातीओ, जाव " १. “ परियानप्रयोजनाः पारियानिकास्तान् ” अवृ० ॥ २. " सप्रामप्रयोजनाः साङ्ग्रामिकास्तान, तेषां च कटीप्रमाणा फलकवेदिका भवति" अवृ० ॥ ३. " किंकरे त्ति प्रतिकर्मपृच्छाकारिणः " अवृ० ॥ ४. “ वरिसधरे त्ति वर्षधरान् - वर्द्धितकम हल्लकान् ” अषृ० ॥ ५. " ओलंबणदीवे त्ति शृङ्खलाबद्धदीपान् " अवृ० ॥ ६. उक्कंचन मु० । “उक्कंचणदीवे त्ति उत्कञ्चनदीपान् ऊर्ध्वदण्डवतः " अवृ० ॥ ७ “ एवं चेव तिष्णि वित्ति रूप्य सुवर्ण-रूप्यमेदात् " अवृ० ॥ ८. वि भट्ट सोवणिए थाले मु० ॥ ९ " थासगाई ति आदर्श काकारान् " अवृ० 11 १०. चवलियाओ जे० । “तालियाओ त्ति पात्रीविशेषान् ” अवृ० ॥ ११. कवचियाभो जे० । “ कविचियाओ त्ति कलाचिकाः " अवृ० ॥ १२. " अवएडए त्ति तापिका हस्तकान् ” अवृ० । " एतच्च कदाच 'तवेथा 'शब्देन भाषायां यत् प्रतीतं तत् सम्भवति ” सम्पादकः ॥ १३. “ अवयक्काओ त्ति अवपाक्या:- तापिका इति सम्भाव्यते" अवृ० ॥ १४. “ मिसियाओ त्ति आसनविशेषान् " अवृ० ॥ १५. " कथरोट इति गुजराती भाषायां प्रसिद्धः पात्रविशेषः 'करोडिया' शब्देन कदाच गम्यते, अथवा ताम्बूलाद्याधायकपात्रविशेष इत्यर्थोऽपि गम्यते ". - सम्पादकः ॥ १६. वण्णियातो पलंकीओ जं० ॥ १७. " पडिसेज्जाओ त्ति उत्तरशय्याः अवृ० ॥ १८. " हंसासनादीनिहंसाद्याकारोपलक्षितानि " अवृ० ॥ १९. पक्कास' जं० ॥ २०. अट्ठ दिसासोव जं० विना ॥ २१. मुग्गे, एवं कोट्स० पत्त० चोय० तगर० एल० हरियाल० हिंगुलुय० मणोसिका० अंजणसमुग्गे, भट्ट खुजातो जहा भोववाइये जं० ॥ २२. “ जहा रायपसेणइज्जे इत्यनेन यत् सूचितं तदिदम् - अट्ठ कुट्ठसमुग्गे, एवं पत्त-चोय - तगर-एल-हरियाल - हिंगुलय-मणो सिल-अंजणसमुग्गे त्ति " अवृ० । दृश्यतां रायपसेणइज्जे पृ० १८०, कण्डिका १०७, गूर्जरग्रन्थ० ॥ २३. “ जहा उववाइए इत्यनेन यत् सूचितं तदिहैव देवानन्दाव्यतिकरे [ शतक ९ उ० ३३ सू० १०, एवं ४५२ पृष्ठस्य तृतीयायां टिप्पण्याम् ] अस्तीति तत एव दृश्यम् ” अवृ० । औपपातिकसूत्रे दृश्यतां प० ७६, सू० ३४, आगमोदय० ॥ २४. पारिसीभो मु० ।। २५. " करोडियाधारीओ त्ति स्थगिकाधारिणीः " अवृ० । कवोडिया ० जं० ॥ "" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy