SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिशिष्टम सङ्ग्रामरथानां कटीप्रमाणा फलकवेदिका भवति, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्चाभिधीयन्ते तत्र ते वाहनभूताः ज्ञेयाः, गाम त्ति दश कुलसाहसिको ग्रामः, तिविद्ददीव त्ति त्रिविधा दीपाःअवलम्बनदीपाः शृङ्खलाबद्धा इत्यर्थः, उत्कञ्चनदीपाः ऊर्ध्वदण्डवन्तः, पञ्जरदीपा अभ्रपटलादिपञ्जरयुक्ताः, त्रयोऽप्येते त्रिविधाः सुवर्ग-रूप्य तदुभयमयत्वादिति । एवं स्थालादीनि सौवर्णादिभेदात् 'त्रिधा वाच्यानि । कविका कलाचिका / भेवएडय त्ति तापिकाहस्तकः, मैवयक्कच वाक्या तापिकेति सम्भाव्यते, Dc भिसियाओ त्ति आसनविशेषाः, करोटिकाधारिकाः स्थगिकाधारिकाः, द्रवकारिकाः परिहासकारिकाः, शेषं रूढितोऽवसेयम् " इति ज्ञाताधर्मकथाटीकायाम् पृ०४३-४४। श्रीमहावीरजैन विद्यालय प्रकाशिते सम्पादकीय टिप्पणयुते भगवतीसूत्रे एकादशे शतके एकादशे उद्देशके महाबल कुमारकथायामत्र ईदृशः पाठ : ५०. " तए णं तस्स महब्बलरस कुमारस्स अम्मा-पियरो अयमेयारूवं पीतिदाणं दलयंति, तं जहा - अह हिरण्यकोडीओ, अट्ठ सुवण्णकोडीओ, अट्ठ मउडे मउडप्पवरे, अट्ठ कुंडैलजोए कुंडलजोयप्पवरे, अट्ठ हारे हारप्पवरे, अट्ठ अद्धहारे अद्धहारप्पवरे, अट्ठ एगावलीओ एगावलिप्पराओ एवं मुचावलीओ, एवं कणगावलीओ, एवं रयणावलीओ, अट्ठ कैंडगजोए कडगजोयप्पवरे, एवं टुँडियजोए, अट्ठ खोमॅजुयलाई खोमजुयलप्पवराई, एवं वेडगजुयलाई, एवं पंट्टजुयलाई, एवं दुगुलजुलाई, अट्ठ सिरीओ", अट्ठ हिरीओ; एवं घितीओ, कित्तीओ, बुद्धीओ, लच्छीओ; अट्ठ नंदोई, अट्ठ भद्दाई, अट्ठ 'तैले तलप्पवरे सव्वरयणामए णियगवरभवणकेऊ, अट्ठ झ झयप्पवरे, अवयव दसगोसाहस्सिएणं वएणं, अट्ठ नाडगाई नाडगप्पवराई बत्तीसइबद्धेणं नाडएणं, अ आसे आसप्पवरे सव्र्वरैयणामए सिरिघरपडिरूवए, अट्ठ हत्थी हत्थिप्पवरे सव्र्व्वश्यणामए सिरिघरपडिरूबए, अट्ठ जाणारं जाणप्पवराई, अट्ठ जुगाई जुंगनवराई, एवं सिबियांओ, एवं संदभीणियाओ, एवं गिल्लीओ, "थिल्ली भो, २ अट्ठ वियैडजाणाई वियडजाणप्पवराई, अट्ठ रहे २२ - Jain Education International एतदन्तर्गतः पाठः खं० जे १ भां० १. त्रिविधा वाच्यानि लीं० जे२ ॥ २. लीं० मध्ये नास्ति ॥ ३. भवइक्क त्ति जे २ ॥ ४. अवयकास्तापिकेति लों० । 'अवयक्या तापिका' इति पाठोऽप्यत्र कदाचित् संभवेत् ॥ ५ " कुण्डलयुगानि ” अवृ० ॥ ६. “ कलाचिकाभरणयुगानि ” अवृ० ॥ ७. " तुडिय त्ति बाह्वाभरणम् " - अषृ० ॥ ८. “ खोमे त्ति कार्पासिकम्, अतसीमयं वा, वस्त्रम्" अवृ० ॥ ९. “ वडग त्ति त्रसरीमयम् " अवृ० । पडगजु जं० ॥ १०. “ पट्ट त्ति पट्टसूत्रमयम्' अवृ० ॥ ११. “ दुगुल्ल त्ति दुकूलाभिधानवृक्षत्वग्निष्पन्नम् " अवृ० ॥ १२. “ श्रीप्रभृतयः षड् देवताप्रतिमाः " अवृ० ॥ १३. 'बुद्धीओ' इति पदं जं० प्रतौ नास्ति ॥ १४. “ नन्दादीनि मङ्गलवस्तूनि । अन्ये त्वाहुः -- नन्दं - वृत्तं लोहासनम् भद्रं शरासनं 'मूढक ' इति यत् प्रसिद्धम् " अवृ० ॥ १५. “ तले त्ति तालवृक्षान् " अवृ० ॥ १६. “ वए त्ति व्रजान् - गोकुलानि ” अ० ॥ १७. रयणमए जं० ॥ १८. “ जुंगाई ति गोल्लविषयप्रसिद्धानि जम्पानानि " अवृ० । जुग्गाई जुग्गप्प जे० ला० मु० मुद्रितवृत्तौ च ॥ १९. सीयाओ ला १ जं० ॥ २०. “ स्यन्दमानिकाःपुरुषप्रमाणान् जम्पानविशेषान्" अवृ० । “वर्तमानकाले 'मेना' नाम्ना प्रसिद्धानि वाहनानि " सम्पादकः ॥ २१. “ गिल्लीओ त्ति हस्तिन उपरि कोल्लराकाराः " अवृ०, अत्रार्थे दृश्यतां १६० तमपृष्ठस्य द्वितीया टिप्पणी ॥ २२. “थिल्लीओ त्ति लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु 'थिल्लीओ' अभिधीयन्ते " अवृ० । तृतीयशतकचतुर्थोद्देश वृत्तौ 'अड्डपल्यानानि 'स्थाने अश्वपल्यानानि ' इत्यस्ति, दृश्यतां १६० तमपृष्ठस्य द्वितीया टिप्पणी ॥ २३. “विवृतयानानितल्लटकवर्जितशकटानि " अवृ० ॥ For Private & Personal Use Only ५३५ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy