SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ५३४ शाताधर्मकथाङ्गसूत्रे 'जाव'शब्दग्राह्याः पाठाः पावीढा भिसिय-करोडियाओ पल्लंकए य पडिसेज्जा। ईसाईहिं विसिट्ठा मासणभेया उ भट्ठ ॥ ६ ॥ हंसे १ कोंचे २ गरुडे ३ ओणय ४ पणए ५ य दीह ६ भहे ७ य। पंक्खे ८ मयरे ९ पउमे १० होइ दिसोसोस्थि ११ एक्कारे ॥७॥ तेल्ले कोट्समग्गा पत्ते चोए य तगर एला य। हरियाले हिंगुलुए मणोसिला सासव समुग्गे ॥८॥ खुजा-चिलाइ-वामणि-वडभीमो बब्बरी-बउसियाओ। जोणिय-पल्हथियाओ इसिणीया थारुइणिया य ॥९॥ लासिय लउसिय दैमिली सिंहली तह भारबी पुलिंदी य। पक्कणि बहलि मुरुंडी सबरीमो पारसीओ य ॥१०॥ छत्तधरी चेडीओ चामरधर-तालियंटयधरीओ। सकरोडियाधरीमो खीराई पंच धाईओ ॥ ११ ॥ अटुंगमहियाओ उम्मद्दिग-ण्हविग-मंडियाओ य । वण्णय चुण्णय पीसिय कीलाकारी य दवगारी ॥ १२ ॥ उत्थागिया उ तह नाडइल्ल कोडंबिणी महाणसिणी। भंडारि अब्भधारिणि पुप्फघरी पाणियघरी य ॥१३॥ वलिकारिय सेजाकारियाओ अब्भंतरी उ बाहिरिया। पडिहारी मालारी पेसणकारीमो भट्ठ ॥ १४॥"[ ]त्ति। अत्र चायं पाठक्रमः स्वरूपं च-'अह म उडे मउडपवरे अह कुंडले कुंडलजोयप्पवरे', एवमौचित्येनाध्येयम्। हारार्द्धहारौ अष्टादश-नवसरिको, एकावली विचित्रमणिका, मुक्तावली मुक्ताफलमयी, कनकावली कनकमणिकमयी, रत्नावली मणिमयी, कटकानि, कलाचिकाभरणानि, योगो युगलम् , तुष्टिका बाहुरक्षिका, क्षौमं काासिकम् , वकं त्रसरीमयम् , पढें पट्टसूत्रमयम् , दुकूलं दुक्लाभिधानवृक्षवल्कनिष्पन्नम्, श्रीप्रभृतयः षट् देवताप्रतिमाः सम्भाव्यन्ते, नन्दादीनां ___ लोकतोऽर्थोऽसेयः, अन्ये त्वाहुः-मन्दं वृत्तं लोहासनम्, भद्रं शरासनम्, मूढक इति यत् प्रसिद्धम्। तल त्ति अस्यैवं पाठ:-"अह तले तलम्पवरे सव्वरयणामए नियगवरभवणकेऊ", ते च तालवृक्षाः सम्भाव्यन्ते, ध्वजाः केतवः, वय ति गोकलानि दशसाहसिकेण गोव्रजेनेत्येवं दृश्यम् । नाडय ति 'बत्तीसइबद्धगं नाडगेग 'मिति दृश्यम्, द्वात्रिंशद्धद्धं द्वात्रिंशत्पात्रबद्धमिति व्याख्यातारः, आस ति मासे "आसप्पवरे सवरयणामए सिरिषरपडिरूवे", श्रीगृहं भाण्डागारम्, एवं हस्तिनोऽपि, यानानि शकटादीनि, युग्यानि गोलविषये प्रसिद्धानि जम्पानानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि, शिधिकाः कुटाकारणाच्छादिताः, स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषाः, गिल्लयः हस्तिन उपरि कोल्लररूपा मानुषं गिन्तीवेति, लाटानां यानि अंडपल्यानानि तान्यन्यविषयेषु थिल्लीओ अभिधीयन्ते, रह त्ति सानामिकाः पारियानिकाश्चाष्टाष्ट, तत्र १. ऋक्षे ली० ॥ २. °सोस्थिय एक्कारे जे १॥ ३. इसीगगिया थारुगणियाय ली । इसीणीया थारुणिया य लों० । दृश्यतां पृ. ३७ पं० ५ टि० ३॥ ४. दमिगी ली. विना ॥ ५. मुरंडी ली. सं०॥ ६. धरा लों० जे० ली०॥ ७. उत्थाविया लीं. विना॥८. कनकमणिकमयी लों। कनकमयी जे १ भां०॥ ९. रत्नावली मणिमयी जे १ भां० विना नास्ति ॥ १०. अश्वपल्यानानि जे १ भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy