SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिशिष्टम् अट्ठ अंकघातीओ, अट्ट अंगमदियाओ, अट्ट *उम्मद्दियाओ, अह पहावियाओ, अट्ठ पसाधियाओ, अह वर्णगपेसीओ, अट्ठ चुण्णगपेसीओ, अट्ट कोडा(१ड्डा)कारीओ, अट्ठ देवकारीओ, अह उवस्थाणियाओ, अह नाडइजाओ, अह कोडुबिणीओ, अह महार्णसिणीओ, अट्ठ भंडागारिणीओ, अह अंभाधारिणीओ, अट्ट पुष्फघरिणीओ, अह पाणिघरिणीओ, अट्ठ बलि कारियाओ, अट्ट सेजाकारीओ, अह अभितरियाओ पडिहारीओ, अह बाहिरियाओ पडिहारीओ, अट्ठ मालाकारीओ, अह पेसणकारीओ, अन्नं वा सुबहुं हिरणं वा, सुवण्णं वा, कंस वा, दूसं वा, विउलधणकणग जाव संतसावदेजं अलाहि जाव आसत्तमाओ कुलवंसाओ पैकामदाउँ पकौमं परिभोत्तुं काम परियाभाएगें। ५१. तए णं से महब्बले कुमारे एगमेगाए भजाए एगमेगं हिरण्णकोडिं दलयति, एगमे सुवण्णकोडिं दलयति, एगमेगं मउडं मउडप्पवरं दलयति, एवं तं चेव सवं जाव एगमेगं पेसणकारि दलयति, अन्नं वा सुबहुं हिरण्णं वा जाव 'परियाभाएउं। ५२. तर णं से महब्बले कुमारे उप्पिं पासायवरगए जहा जमाली (स० ९ उ. ३३ सु. २२) जाब विहरति । "-इति भगवतीसूत्रे पृ० ५४८-५५१ । __ तुलना-दृश्यतां पृ० ३७ पं० ५-६ टि० ३। “बहूहिं खुजाहिं चिलाईहिं वामणीहिं वडभीहिं बबरीहिं बउसियाहि जोणियाहि पण्हवियाहिं ईसिणियाहिं थारुणियाहि लासियाहिं लउसियाहिं मिलीहि सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मुरुंडीहिं सबरीहि पारसीहिं णाणादेसीहिं विदेसपेरिमंडियाहिं " इति औपपातिकसूत्रे। "तेसु णं उप्पायरब्बएसु पक्खंदोलएमु बहूइं हंसासणाई कोंचासणाई गरुलासणाई उण्णयासणाई पणयालणाई दीहासणाई भद्दासणाई पक्खापणाई मगरालणाई उसभासणाई सीहासणाई पउमासणाई दिसासोवस्थियाई सव्वरयणामयाई अच्छाई जाव पडिरूवाई" इति राजप्रश्नीयसूत्रे । "बहूनि हसासनादीनि आसनानि। तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहास्तानि हंसासनानि, एवं कौञ्चासनानि गडासनानि विभावनीयानि । उन्नतासनानि नाम यानि उवासनानि, प्रगतासनानि निम्नासनानि, दीर्षासनानि शय्यारूपाणि, भद्रासनानि येषामधोभागे पीठिकाबन्धः, पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः। एवं मकरासनानि सिंहासनानि च भावनी पानि । पद्मासनानि पद्माकाराणि आसनानि । दिसासोवत्थियासणाणि येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति । यथाक्रममासनानां संग्रहणिगाथा * “इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्प-बहुमर्दनकृतो विशेषः" अवृ०॥ १. “ वन्नगपेसीओ त्ति चन्दनपेषणकारिकाः हरितालादिपेषिका वा" अवृ०॥ २. "चूर्णः ताम्बूलचूर्णो गन्धद्रव्यचूर्णी वा" अवृ०॥ ३. भो, भट्ट दव ला १ ला ४॥ ४. कीडागारीमो जे०। कोठागारी मु०, मूले जं. प्रतेः पाठोऽस्ति ॥ ५. “दवकारीओ त्ति परिहासकारिणीः" अवृ०॥ ६. "उवत्थाणियाओ त्ति या आस्थानगतानां समीपे वर्तन्ते" अवृ०॥ ७. "कोडुबिणीओ ति पदातिरूपाः" अवृ०॥८.°णसीमोला १°णसीतो जं०॥ ९. अज्झाधा मु०॥ १०.°कारिणीमो ला ४॥ ११. संतसारसाव ला १॥ १२. 'पकामं दाउं' इति पाठः ला १ ला ४ जं० प्रतिषु न॥ १३. कामं भोत्तं प° मु०॥ १४. 'पकाम' इति ला १ ला ४ जं० प्रतिषु न॥ १५. परिभा' ला १ मु०॥ १६. महाबले ला ४॥ १७. परिभा' ला ४ मु०॥ १८. चिलाइयाहिं वामणियाहिं वडभियाहि बब्बरियाहि बउसियाहिं खं०॥ १९. परिपिंडिताहिं खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy