SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् ५२५ एवमीशानः उत्तरनिस्तल्लोकरालास्तस्पार्श्ववर्तिदधिमुखेषु, चमरो दक्षिणाअनके तल्लोकपालास्तथैव, बलिः पश्चिमेऽञ्जन के तल्लो कपालास्तथैव । ततः शक्रः स्वकीये विमाने गत्वा सुधर्मसभामध्यव्यवस्थितमाणकाभिधानस्तम्भवर्तिवृत्तसमुद्रकानवतार्य सिंहासने निवेश्य तन्मध्यवर्तिजिनसक्थीन्यपूपुजत् , मल्लिजिनसक्थि च तत्र प्राक्षिपद, एवं सर्वे देवा इति ।" इति ज्ञाताधर्मकथाटीकायाम् पृ० १५५। पृ० २२४ पं० ७. एवं जहा सूरियाभो जाव दिव्वाति। "एवं सूरियामे ति यथा राजप्रश्भकृते सूरिकाभो देवो वर्णितः, एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह-जाव दिवाई इत्यादि, स चायं वर्णकः-तिहिं परिसाहिं सत्तहिं अगिएहिं सत्तहिं मणियाहिवईहिं इत्यादि, इमं च णं केवलकप्पं ति, इमं च, केवलः परिपूर्णः स चासौ कल्पश्च स्वकार्यकरणसमर्थ इति केवल कल्पः, केवल एव वा केवलकल्पः, तम् भाभोएमाणे, इह यावत्करणादिदं दृश्यम्-पासइ समगं भगवं महावीरमित्यादि, कूडागारदिटुंते त्ति, एवं चासौ-से केणटेणं भंते! एवं वुश्चइ सरीरगं गया सरीरगं अणुपविट्ठा? गोयमा! से जहा नामए कूडागारसाला लिया दुहमो बहिरन्तश्च गुत्ता लित्ता सावरणत्वेन गोमयाद्युपलेपनेन च, उभयतो गुमखमेवाह-गुप्ता बहिः प्राकारावृता, गुत्तदुवारा अन्तर्गुतेत्यर्थः, अथवा गुप्तागुप्तद्वारा द्वाराणां केषाञ्चित् स्थगितत्वात् केषाञ्चिचास्थगितत्वादिति, निवाया वायोरप्रवेशात्, निवायगंभीरा, किल महद् गृहं निवातं प्रायो न भवतीत्यत आह-निवातगम्भीरा निवातविशालेत्यर्थः, तीसे गं कूडागारसालाए मदूरसामंते एत्य णं महं एगे जगसमूहे चिट्ठह। तए णं से जणसमूहे एग महं भन्भवलयं वा वासवदलयं वा महावायं वा एजमागं पासइ, पासित्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्ठइ, से तेणटेणं गोयमा ! एवं वुच्चइ सरीरगं गया सरीरगं अणुपविट ति।" इति ज्ञाताधर्मकथाटीकायाम् पृ० १८० । "भंते ति भयवं गोयमे समगं भगवतं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासी-सूरियाभस्स गं भंते! देवस्स एसा दिव्वा देविडी दिव्वा देवज्जुती दिव्वे देवाणुभावे कहिं गते, अणुप्पविटे? गोयमा! शरीरं गते सरीरं अणुप्पवितु । से केणटेणं भंते ! एवं वुचह सरीरं गते सरीरं अणुप्पविढे ? गोयमा ! से जहानामए कूडागारसाला सिया दुहतो लित्ता गुत्ता गुत्तदुवारा गिवाया गिवायगंभीरा। तीसे गं कूडागारसालाते अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठति । तए णं से जणसमूहे एगं महं भन्भवद्दलगं वा वासवद्दलगं वा महावायं वा एजमाणं वा पासति, पासित्ता तं कूडागारसालं अंतो अणुपविसित्ता गं चिट्ठइ, से तेणटेणं गोयमा! एवं वुञ्चति सरीरं अणुप्पवितु।" इति राजप्रश्नीयसूत्रे । "ते गं काले गं ते णं समर णं सूरियाभे णा देवे सोहम्मे कप्पे सूरियाभे विमाणे समाए सुहम्माए सूरियामंसि सिहासणंसि चडहिं सामाणियसाहस्सीहिं, चउहिं अग्गमहिसीहिं सपरिवाराहिं, विहिं परिसाहिं सत्तहिं आणिएहिं सत्तहिं भणियाहिवईहिं, सोलसहिं मायरक्खदेवसाहस्सीहिं, अन्नेहिं बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहि देवेहि य देवीहि य सद्धिं संपरिवुडे महया सहय-न-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवादियरवेणं दिवाई भोगभोगाई भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेगं मोहिणा भाभोएमाणे भाभोएमागे पासति । तत्थ समणं भगवं महावीरं जंबुद्दीवे भारहे वासे मामलष्पाए नयरीए बहिया अंबसालवणे चेहए महापडिरूवं उग्गहं उम्पिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासति, ......तए ण ते देवकुमारा य देवकुमारियामो य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविलि दिव्वं देवजुति दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं नाडयं उवदंसित्ता समणं भगवंतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy