SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ५२६ शाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदिग्राह्याः पाठाः महावीर विक्खुत्तो भायाहिणपयाहिणं करेंति, करित्ता वदति नमसंति, वंदित्ता नमंसित्ता जेणेव सूरियामे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थर भजलिं कटु जएगं विजएणं वद्धाति, वडा वित्ता एवं आणत्तियं पञ्चप्पिणंति । तए णं से सूरियामे देवे तं दिव्वं देविड्डेि दिव्वं देवजुइ दिव्वं देवाणुभावं पडिसाहरइ, पडिसाहरेत्ता खणेणं जाते एगे एगभूए। तए णं से सूरियामे देवे समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदति नमंसति, वंदित्ता नमंसित्ता नियगपरिवाल सद्धिं संपरिखुडे तमेव दिव्वं जाणविमाणं दुरुहति, दुरुहित्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए।" इति राजप्रश्नीये। पृ० २३६ पं० १७. अड़े। दृश्यतामा परिशिष्ट पृ० ७७ पं० १५ इत्यस्य टिप्पणम्। पृ० २४१ पं० १७. करेति, २ त्ता जाए भडमागीतो। "पढमाए पोरुसीए सज्झायमित्यादौ यावत्करणादिदं द्रष्टव्यम्-बीयाए पोरिसीए झाणं झियायइ, तइयाए पोरिसीए भतुरियमचवलमसंभंते मुइपोत्तियं पडिलेहेइ, भायण-वस्थाणि पडिलेहेइ, भायणाणि पमजइ, भायणाणि उग्गाहेइ, २ जेणेव सुन्वयाओ अजाओ तेणेव उवागच्छति, २ सुब्वयाओ अजामओ वंदति नमंसति, २ एवं वयापी-इच्छामो गं तुम्भेहि भन्भणुनाए तेयलिपुरे नगरे उच्च-नीयमन्झिमाई कुलाई घरसमुयागस्स भिक्खायरियाए अडित्तए, महासुहं देवाणुप्पिया! मा पडिबंध, तए गं ताओ अजयाओ सुब्वयाहिं मजाहिं अब्भणुण्णायामओ समाणीमो सुन्वयाणं अजाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिति अतुरियमचवलमसंभताए गतीए जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्च-नीय-मज्झिमाई कुलाई घरसमुयाणस्स मिक्खायरियं भडमाणीउ ति गृहेषु समुदानं भिक्षा गृहसमुदान, तस्मै गृहसमुदानाय, भिक्षाचर्या भिक्षानिमित्तं विचरणम् अटन्त्यः कुर्वाणाः।" इति ज्ञाताधर्मकथाटीकायाम् पृ० १८७-१८८॥ पृ० २४५ पं० ५. महयाहिमवंत मलय० वण्णमो। दृश्यतामस्मिन्नेव परिशिष्टे पृ० ३ पं. १ इत्यस्य टिप्पणम्। पृ० २४५ पं० ७. अंतेउरे य०। दृश्यतां पृ० २३८ पं० १३॥ पृ० २५० पं० ६, पृ० २६५ पं० १५. अड़े। दृश्यतामत्रैव परिशिष्टे पृ० ७७ पं० १५ इत्यस्य टिप्पणम् पृ० ५२०। पृ० २६८ पं० १०. अलिपत्ते इ वा जाव मुम्मुरे इ वा। दृश्यतां पृ० २६८ टि० १७ । "तत्रासिपत्रं खङ्गः, करपत्रं क्रकचम् , क्षुरपत्रं छुरः, कदम्बचीरिकादीनि लोकरूढ्यावसेयानि, वृश्चिकडा: वृश्चिककण्टकः, कपिकच्छुः खर्जुकारी वनस्पतिविशेषः, अङ्गारो विज्वालोऽग्निकणः, मुर्मुरः अग्निकणमिश्रं भस्म, अर्चिः इन्धनप्रतिबद्धा ज्वाला, ज्वाला तु इन्धनच्छिन्ना, मलातम् उस्मुकम् , शुद्धानिः अयस्पिण्डान्तर्गतोऽनिरिति" इति ज्ञाताधर्मकथाटीकायाम् पृ० २०४। पृ० २८६ पं० ११ कोंडुंबिय०। 'कोडुबियपुरिसा' इति पूर्णः पाठः। पृ. ३२० पं० ६. जाव । दृश्यतां चतुर्थे परिशिष्टे पृ० ३२० पं० ६ इत्यस्य टिप्पणम् । पृ० ३२१ पं. ५. अड्डा जाव । दृश्यतामत्रैव परिशिष्टे पृ० ७७ पं० १५ इत्यस्य टिप्पणम् । पृ० ३३४ पं० ९. सूमालपागिपाया० । दृश्यतां पृ० ८ टि० १। पृ० ३४० ५० ५. भड्डे । दृश्यतामत्रैव परिशिष्टे पृ० ७७ पं० १५ इत्यस्य टिप्पणम् । पृ० ३४२ पं० १०. उक्किटि। दृश्यतां पृ० ३४० टि० १९, तथा अत्रैव परिशिष्टे पृ० ४९ पं० १४ इत्यस्य टिप्पणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy