SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् वसभो इव जायत्थामे, आरोपितमहात्रतभारवहनं प्रति जातबलो निर्वाहकत्वात्, सीहो इव दुद्धरिले दुर्धर्षणीयः उपसर्गमृगैः, मंदरो इव निप्पकंपे परीषहपवनैः, सागरो इव गंभीरे अतुच्छचिचत्वात्, चंदो इव सोमलेले शुभपरिणामत्वात्, सुरो इव दित्ततेए परेषां क्षोभकत्वात्, जञ्चकंचणं व जायरूवे अपगतदोषलक्षण कुद्रव्यत्वेनोत्पन्नस्वस्वभावः, वसुंधरा इव सब्वफालविसो पृथ्वीवत् शीतातपाद्यनेकविधस्पर्शक्षमः, सुहुयहुयासणो व्व तेजसा जलते घृतादितर्पित वैश्वानरवत् प्रभया दीप्यमानः । नथ णं तस्स भगवंतस्स कत्थइ पडिबंधो भवइ नास्त्ययं पक्षो यदुत तस्य प्रतिबन्धो भवति । से य पडिबंधे चउन्विहे पण्णत्ते, तंजद्दा- दव्वभो खेत्तओ कालभो भावभो दव्वभो सचित्ताश्चित्तमीसेसु, खेत्तभो गामे वा नगरे वा रण्णे वा खले वा घरे वा अंगणे वा, खलं धान्यमनादि स्थण्डिलम्, कालभो समए वा भावलियाए वा असंख्यात समयरूपायाम्, आणापाणू वा उच्छवासनिःश्वास काले, थोवे वा सप्तोच्छवासरूपे, खणे वा बहुतरोच्छ्वासरूपे, लवे वा सप्तस्तोकरूपे, मुहूर्ते वा लवसप्तसप्ततिरूपे, अहोरते वा पक्खे वा मासे वा अयणे वा दक्षिगानेतररूपे प्रत्येकं षण्मासप्रमाणे, संवत्सरे वा, अन्नतरे वा दीहकालसंजोए युगादौ । भावभो कोहे वा माणे व मायाए वा लोहे वा भये वा, इस्से वा हास्ये हर्षे वा, एवं तस्स न भवइ एवमनेकधा तस्य प्रतिबन्धो न भवति । से णं भगवं वासी चंदण कप्पे वास्यां चन्दनकल्पो यः स तथा, अपकारिणोऽप्युपकारकारीत्यर्थः वास वा अङ्गच्छेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा, समतिणमगिलेटुकंचणे समसुहदुक्खे, समानि उपेक्षगीयतया तृणादीनि यस्य स तथा इहलोगपरलोगऽपडि बद्धे जीवियमरणे निरवकंले संसारपारगामी कम्मनिग्धायणट्ठाए अब्भुट्टिए एवं च णं विहरइ ति ।" इति ज्ञाताधर्मकथाटीकायाम् पृ० १०३ । पृ० १०८ पं० ५. अड्डा जाव । दृश्यतां पृ० ७७ पं० १५ इत्यस्य टिप्पणमत्रैव परिशिष्टे । पृ० ११४ पं० ४. अहिगयजीवाजीवे जाव अप्पाणं । " इह यावत्करणादिदं दृश्यम् - उवलदपुण्गगवे आसवसंवरनिज्जर किरिया हिगरणबंध मोक्खकुसले, क्रिया कायिकयादिका, अधिकरणं खड्गनिर्वर्तनादि, एतेन च ज्ञानितोता ।" इति ज्ञाताधर्मकथाटीकायाम् पृ० १०९ A ॥ पृ० १३२ पं० ५. अड्डे । दृश्यतामस्मिन्नेव परिशिष्टे पृ० ७७ पं० १५ इत्यस्य टिप्पणम् । पृ० १४२ पं० ४. धम्मं सोच्चा० । दृश्यतां पृ० ४३ पं० ९ । पृ० १४७ पं० ४. जाव नंदीसरवरे दीवे महिमा | " किं पर्यवसानं जन्म वक्तव्यमित्याह — यावन्नन्दीश्वरे महिम त्ति । अतिदिष्टमन्यश्चार्थत एवं द्रष्टव्यो यथा - अष्टौ दिकुमारी महत्तरिकाः भोगङ्कराप्रभृतयस्तत्समयमुपजातसिंहासन प्रकम्पाः प्रयुक्तावधिज्ञानाः समवसितै कोनविंशतितमतीर्थनाथजननाः ससम्भ्रममनुष्ठितसमवायाः समस्तजिननायक जन्मसु महामहिमविधानमस्माकं जीतमिति विहितनिश्चयाः स्वकीयस्वकीयाभियोगिकदेवविहितदिग्यविमानारूढाः सामानिकादिपरिकरपरिवृताः सर्वद्धर्था मल्लिजिनजन्मनगरी मागम्य जिनजन्मभवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरङ्गुलैर्भुवमप्राप्तानि व्यवस्थाप्य जिनसमीपं जिनजननीसमीपं च गत्वा त्रिः प्रदक्षिणीकृत्य कृतप्राञ्जलिपुटा इदमवादिषुः- नमोऽस्तु ते रत्नकुक्षिधारिके ! नमोऽस्तु ते जगत्प्रदीपदायिके ! वयमधोलोकवास्तव्या दिक्कुमार्यो जिनस्य जन्ममहिमानं विधास्यामः, अतो युष्माभिर्न भेतव्यमिति अभिधाय च विहितसंवर्त वाताः जिन जन्मभवनस्य समन्ताद् योजनपरिमण्डलक्षेत्रस्य तृण-पत्र - कचवरादेरशुचि - वस्तुनोऽपनयनेन विहितशुद्वयोर्जिनजनन्योर दूरतो जिनस्यासाधारणमगणितगुणगणमा गायन्त्यस्तस्थुः । Jain Education International For Private & Personal Use Only ५२१ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy