________________
तृतीयं परिशिष्टम्
५०७ . भिरामे, कालागरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृत उद्भूतस्तेनाभिरामं यत्ततथा, तत्र कुंदुरुकं चीडा, तुरुकं सिल्हकम् । सुगंधवरगंधगंधिए, सद्गन्धा ये वरगन्धा वासास्तेषां गन्धो यत्रास्ति तत्तथा । गंधवहिभूए, सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमित्यर्थः। नड-नदृग-जल्लमल्ल-मुट्ठिय-वेलंवग-पव-कहक-लासक-आइक्खय-लंख-मंख-तूणइल्ल-तुंबवीणिय-भुयग-मागहपरिगए, पूर्ववत् , नवरं भुजगा भुजङ्गा भोगिन इत्यर्थः, भोजका वा तदर्चकाः, मागधा भट्टाः। बहुजणजाणवयस्स विस्सुयकित्तिए, बहोर्जनस्य पौरस्य जानपदस्य च जनपदभवलोकस्य विश्रुतकीर्तिकं प्रतीतख्यातिकम्। बहुजणस्स माहुस्स आहुणिज्जे, आहोतुः दातुः आहवनीयं सम्प्रदानभूतम् । पाहुणिज्जे प्रकर्षण आहवनीयमिति गमनिका। अञ्चणिज्जे चन्दनगन्धादिभिः, वंदणिज्जे स्तुतिभिः, पूणिजे पुष्पैः, सकारणिज्जे वस्त्रैः, सम्मागणिज्जे बहुमान विषयतया, कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे, कल्याणमित्यादिधिया विनयेन पर्युपासनीयम्। दिव्धे दिव्यं प्रधानं सच्चे सत्यं सत्यादेशत्वात् सञ्चोवाए सत्यावपातं सत्यसेवं सेवायाः सफलीकरणत्वात् सन्निहियपाडिहेरे विहितदेवताप्रातिहार्य जागसहस्सभागपडिग्छए, यागाः पूजाविशेषाः ब्राह्मणप्रसिद्धास्तत्सहस्राणां भागम् अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा। बहुजणो अच्चेइ भागभ्म पुण्णभई चेइथे।
से णं पुण्णभद्दे चेहए एक्केणं महया वणसंडेण सव्वमओ समंता संपरिक्खित्ते, सर्वतः सर्वदिक्षु समन्तात् विदिक्षु च। से णं वणसंडे किण्हे कालवर्णः किण्होभासे कृष्णावभासः कृष्णप्रभः कृष्ण एवाऽवभासत इति कृष्णावभासः नीले नीलोभाले प्रदेशान्तरे, हरिए हरिमोभासे प्रदेशान्तर एव । तत्र नीलो मयूरगलवत् , हरितस्तु शुकपिच्छवत् , हरितालाभ इति वृद्धाः। सीए सीमोभासे, शीतः स्पर्शापेक्षया, वल्ल्याद्याक्रान्तत्वादिति वृद्धाः, निढे निद्धोभासे स्निग्धो न तु रुक्षः, तिब्वे तिब्वोभासे तीतो वर्गादिगुणप्रकर्षवान् , किण्हे किण्हच्छाए, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवं नीले नीलच्छाए, हरिए हरियच्छाए, सीए सीयच्छाए, निद्धे निद्धच्छाए, तिब्वे तिव्वच्छाए, घणकडियकडिच्छाए अन्योन्यं शाखानुप्रवेशाद बहलनिरन्तरच्छायः, रम्मे, महामेहनिकुरुंबभूए महामेघवृन्दकल्प इत्यर्थः, ते णं पायवा मूलमंतो कंदमंतो, कन्दो मूलानामुपरि, खंधमतो, स्कन्धः स्थुडम्, तयामंतो, सालमंवो, शाला शाखा, पवालमंतो, प्रवालः पल्लवाङ्करः, पत्तमंतो पुप्फमतो फलमंतो बीयमंतो भणुपुब्वसुजायरुहलवभावपरिणया, आनुपूर्येण मूलादिपरिपाट्या सुष्टु जाता रुचिराः वृत्तभावं च परिणता ये ते तथा, एक्कखंधी भणेगसाला अणेगसाहप्पसाहविडिमा, अनेकशाखाप्रशाखो विटपस्तन्मध्यभागो वृक्षविस्तारो वा येषां ते तथा, अणेगनरवामसुप्पसारियअगेज्मघणविपुलवटैखंधी, अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घणो निबिडो विपुलो विस्तीर्णो वृत्तश्च स्कन्धो येषां ते तथा, अच्छिद्दपत्ता नीरन्ध्रपर्णाः, अविरलपत्ता निरन्तरदलाः, भवाईणपत्ता अवाचीनपत्राः अधोमुखपलाशाः अवातीनपत्ता वा अवातोपहतवर्हाः, मणईइपत्ता ईतिविरहितच्छदाः, निद्धयजरढपंडुपत्ता अपगतपुराणपाण्डुरपत्राः, नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिजा, नवेन हरितेन भिसंत ति दीप्यमानेन पत्रभारेण दलचयेनान्धकारा अन्धकारवन्तः, अत एव गम्भीराश्च दृश्यन्ते ये ते तथा, उवनिग्गयनवतरुणपत्तपल्लवकोमल उज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा, उपनिर्गतर्नवतरुण.
१. कालवर्णः जे ३ विना नास्ति ॥ २. एक्ककखंधी खं। एकखंधा हे १ विना ॥ ३. खंधा जे २॥ ४. किसिलय हे १ जे २, ३ लो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org