SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ५०६ शाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदिनाह्याः पाठः दहिवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं अजुणेहिं णीवेहिं कुडएहिं कलंबेहिं सम्वेहिं फणसेहि दालिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहि णंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ते। ते तिलया लउया जाव गंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो एएसिं वण्णओ भाणियन्वो जाव सिवियपरिमोयणा सुरम्मा पासादीया दरिसणिजा अभिरूवा पडिरूवा । ते णं तिलया जाव णंदिरुक्खा अण्णेहिं बहूहिं पउमलयाहिं णागलयाहिं असोअलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता। ताओ णं पउमलयाओ णिचं कुसुमियाओ जाव वडिंसयधराओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ। तस्स णं असोगवरपायवस्स हेट्ठा ईसिं खंधीसमल्लीणे एत्थ णं महं एके पुढविसिलापट्टए पण्णत्ते विक्खंभायामउस्सेहसुप्पमाणे किण्हे अंजणगवाणकुवलयहलहरकोसेजागासकेसकज्जलंगी खंजगसिंगभेदरिद्वयजंबूफलअसणगसणबंधणणीलुप्पलपत्तनिकरअयसिकुसुमप्पगासे मरगयमसारकलित्तणयणकीयरासिवण्णे णिद्धघणे अट्ठसिरे आयसयतलोवमे सुरम्मे ईहामियउसमतुरगणरमगरविहगवालगकिण्गरहरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते आईणगरूयबूरणवणीयतूलफरिसे सीहासणसंठिए पासादीए दरिसणिजे अभिरूवे पडिरूवे।" इति औषपातिकसूत्रे। ___" पूर्णभद्रं नाम चैत्यं व्यन्तरायतनम् , वण्णओ त्ति चैत्यवर्णको वाच्यः, स चायम-चिराइए पुन्वपुरिसपन्नत्ते, चिरः चिरकाल आदिः निवेशो यस्य तच्चिरादिकम् , अत एव पूर्वपुरुषैः अतीतनरैः प्रज्ञप्तम् प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् । पुराणे, चिरादिकत्वात् पुरातनम् । सहिए, शब्दः प्रसिद्धिः, स सञ्जातो यस्य तच्छब्दितम् । वित्तिए, वित्तं द्रव्यं तदस्ति यस्य तद् वित्तिकम् , वृत्ति वाऽऽश्रितलोकानां ददाति यत्तद् वृत्तिदम् । नाए, न्यायनिर्णायकत्वात् न्यायः, ज्ञातं वा ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति । सच्छत्ते सज्झए सघंटे सपडागाइपडागमंडिए, सह पताकया वर्तत इति सपताकम् , एकां पताकामतिक्रम्य या पताका साऽतिपताका, तया मण्डितं यत्तत्तथा, तच्च तच्चेति कर्मधारयः। सलोमहत्थे, लोममयप्रमार्जनकयुक्तम् । कैयवेयड्डीए, कृतवितर्दिकं रचितवेदिकम् । लाउल्लोइयमहिए, लाइयं यद्भमेश्छगणादिनोपलेपनम् , उल्लोइयं कुड्यमालानां सेटिकादिभिः संमृष्टीकरणम् , ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथा । गोसीससरसरत्तचंदणदहरदिन्नपंचंगुलितले, गोशीर्षण सरसरक्तचन्दनेन च ददरेण बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गलयः तला हस्तका यत्र तत्तथा। उवचियवंदणकलसे, उपचिता निवेशिताः वन्दनकलशा मङ्गल्यघटा यत्र तत्तथा। वंदणघडसुकयतोरणपडिदुवारदेसभागे, वन्दनघटाश्च सुष्ठुकृततोरणानि च द्वारदेशभागं प्रति यस्मिस्तद् वन्दनघटसुकृततोरणप्रतिद्वारदेशभागम्, देशभागाश्च देशा एव । भासत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावे, भासक्तो भूमौ सम्बद्ध उसक्त उपरि सम्बद्धः विपुलो विस्तीर्णः वृत्तो वर्तुलः वग्धारिलो त्ति प्रलम्बमानः माल्यदामकलापः पुष्पमालासमूहो यत्र तत्तथेति । पंचवण्णसुरभिमुक्कपुप्फपुंजोवयारकलिए, पञ्चवर्णेन सुरभिणा मुक्तेन क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा । कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूवर्मघमघेतगंधुद्धया १. निवेहिं जे० ॥ २ . पासाइया जे २, ३ ॥ ३. प्रतिषु पाठा:-कयवेयडीए लों. जे ३, १ भां० । कयवियड्डीए हे १। कयवेयड्डीए खं० जे २॥ ४. उवजिय हे १ भां० विना ॥ ५. कृतास्तो जे १॥ ६. मघमघमघेत जे २, ३॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy