SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના रोहिणी, स्वपुत्रबलदेवेन सह रोहिणी तिष्ठतीति लोकापवादं श्रुत्वा रोहिण्या तदा भणितम्' यद्यहं शुद्धा तदा यमुना नदी सौरीपुरं वेष्टित्वा पूर्वाभिमुखं वहतु ' इति । तन्माहात्म्यात् तथैव जातम् । free, शिष्यकथा यथा बेलिनीपुत्रवारिषेणप्रतिबोधित पुष्पडालमुनिकथा । तुंब, रोषेण दत्तकटुकतुम्बकभोजन मुनि कथा | ૧૦ संघादे, अस्य कथा — कौशम्बीनगर्यामिन्द्रदत्तादयो द्वात्रिंशदिभ्याः, तेषां समुद्रदत्तादयो द्वात्रिंशत् पुत्राः परस्परमित्रत्वमुपगताः सम्यग्दृष्टयः केवलिसमीपेऽतिस्वल्पं निजजीवितं ज्ञात्वा तपो गृहीत्वा यमुनातीरे पादोपयानमरणेन स्थिताः । अतिवृष्टौ जातायां जलप्रवाहेण यमुनाहूदे सर्वेऽपि ते पतिताः । परम समाधिना कालं कृत्वा ते स्वर्गे गताः । मागिमलि, मातङ्गिमल्लिकथा, यथा वज्रमुष्टिमहाभटभार्यायाः मातङ्गिनामायाः मल्लिपुष्पमालाभ्यन्तर स्थित सर्पदष्टायाः कथा । चंदिम, चन्द्रवेधकथा | तावद्देवय, तावद्देवतोपद्रव देशोत्पन्नघोटिकहरण सगरचक्रवर्तिकथा । तिक, मनुष्यकरोडसमुत्थितवंशत्रिकस्य करकण्डुमहाराजकृत छत्रध्वजाङ्कः शदण्डकथा । तलाय, तडागपल्लयामेकवृक्ष कोटर स्थिततपस्विनो गन्धर्वाराधनाकथितकथा | किण्णे, त्रीहिमर्दन स्थितकर्जक पुरुषसत्यकथा । सुसुके य, आराधनाकथित शुं शुमार हूद निक्षिप्तपाषाणकथा । raris, अवरकङ्कानामपत्तनोत्पन्नाञ्जन चोरकथा | गंदी फल, अटव्यां (वी १) स्थितबुभुक्षा पीडितधन्वन्तरिविश्वानुलोमभृत्यानीत किम्पाकफलकथा | उदगाह, उदकनाथकथा, यथा राजामात्यसमक्ष गडुलपानीयस्वच्छ करण कथा | मण्डूके, उद्यानवनतडागसमुत्पन्न जातिस्मरणमण्डूककथा । पुंडरीगो, पुंडरीकराजपुत्र्याः कथा । अथवा गाथा गुणजीवा पज्जत्ती पाणा सण्णा य मग्गणाओ य । एउणवीसा एदे णाहज्झाणा मुणेयव्वा ॥ अथवा गाथा व केवलद्धीओ कमक्खयजा हवंति दस बेव । नाहसाणा एते एडणवीसा वियाणाहि || कर्मक्षयजा घातिक्षयजा दशातिशयाः । एतेषामकाले पठनादौ यो दोषस्तस्य प्रतिक्रमणम्"प्रतिक्रमण ग्रन्थत्रयी प्रभाचन्द्राचार्यविरचित टीकासहिता, पृ० ५१-५४ । डवे यायो श्वेतांय्मर परंपरा प्रभा ज्ञाताधर्भभ्या ( णायाधम्मकहाओ ) नां अध्ययनोनां नामो તથા અર્થ આદિ વિષે વિચારીએ— જ્ઞાતાધર્મકથાસૂત્રના પ્રથમ શ્રુતસ્કંધમાં ૧૯ અધ્યયનો છે. એક એક અધ્યયનનો ઉપનય અતિ અતિ સુંદર છે. જો ગંભીરતાથી તેનું મનન કરવામાં આવે તો નાની નાની લાગતી વાતો પણ જીવનમાં કેવો અપૂર્વ ભાગ ભજવે છે, કેવી રીતે ક્યા ક્યા કારણે જીવોનું પતન થાય છે, તથા કેવી કેવી રીતે ઉત્થાન અને મહાન અભ્યુદય થાય છે વગેરે વાતોનું આમાંથી સ્પષ્ટ અને સુંદર દર્શન આપણને પ્રાપ્ત થાય છે. આપણા જીવનમાં કેવી કેવી નબળી કડીઓ ભરેલી છે તે આના શબ્દોનું ગંભીરતાથી મનન કરવાથી સમજાય છે. આમાં તે તે મહાપુરુષોના જીવન ચરિત્રોનું તથા Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy