SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના દિગંબર ગ્રંથોમાં પદના પ્રકારો તથા તેમાં આવતા અક્ષરોનું પ્રમાણ નીચે પ્રમાણે જણાવેલાં છે "७१. संपहि सुदनाणस्स पदसंखा वुच्चदे, तंजहा-एत्थ पमाणपदं अत्थपदं मज्झिमपदं चेति तिविहं पदं होदि। तत्थ पमाणपदं अहक्खरणिप्पण्णं जहा-धम्मो मंगलमुक्टुं ॥ ३४॥ इच्चाइ। एदेहि चदुहि पदेहि एगो गंथो । एदेण पमाणेण अंगबाहिराणं सामाइयादिपइण्णयअज्झयणाणं पदसंखा गंथसंखा च परूविज्जदे। जत्तिएहि अक्सरेहि अत्योवलद्धी होदि तेसिमक्खराणं कलावो अस्थपदं णाम, तंजहा-प्रमाणपरिगृहीतार्थैकदेशे वस्स्वध्यवसायो नयः॥ ३५॥ इत्यादि । उत्तं च...॥३६॥ ७२. सोलहसयचोचीसकोडि-तियासीदिलक्ख-अहहत्तरिसय ॐह'सीदिअक्खरेहि एगं मनिझमपदं होदि। उत्तं च-सोलहसयचोत्तीसं कोडीओ तियअसीदिलवखं च। सचसहस्स छपदं अट्ठासीदी य पदवण्णा ॥ ३७॥१६३४८३०७८८८ ॥ एदेण पुव्वंगाणं पदसंखा परुविजदे । उत्तं च-तिविहं पदं तु भणिदं अस्थपद-पमाण-मज्झिमपदं ति । मज्झिमपदेण भणिदा पुग्वंगाणं पदविभागा ॥३८॥" –कसायपाहुड-जयधवला टीका पृ० ९०-९२। । દ્વાદશાંગીમાં આવતા એક પદમાં ૧૬૩૪૮૩૦૭૮૮૮ અક્ષરો એક પદમાં દિગંબરોની માન્યતા પ્રમાણે આવે છે. તેને એક શ્લોકના બત્રીસ અક્ષરોની સંખ્યાથી ભાગતાં, એક પદમાં ૫૧,૦૮,૮૪,૬૨૧ એટલા શ્લોકો દિગંબર સંપ્રદાય પ્રમાણે થાય. એ રીતે દિલબરોના મતે છઠ્ઠા संग ज्ञातृधर्मकथा अथवा नाहधम्मकहाभां ५५१००० ५ो छे. અત્યારે ઉપલભ્યમાન જ્ઞાતાધર્મકથાની જુદી જુદી હસ્તલિખિત પ્રતિઓમાં કોઈમાં ૫૦૦૦, કોઈમાં ૫૦૬૧, કોઈમાં ૫૦૬૪, કોઈમાં ૫૦૬૫, કોઈમાં ૫૪૬૪ તથા કોઈમાં ૬૦૦૦ એટલું શ્લોક પ્રમાણ જણાવેલું છે. જુઓ પૃ. ૩૭૦ ટિ૦ ૯. ने प्रतिक्रमगत्रयीनी हिगंमन्यार्यश्री अमान्य-सरिविरस्थित मां मा ७४! अंगसूत्र mgધર્મનાં ઓગણીસ અધ્યયન જ કહેલાં છે તો પણ તેનાં નામોમાં તથા અર્થમાં શ્વેતાંબરસંમત નામો તથા અર્થથી ઘણું મોટું અંતર છે. આ. શ્રી પ્રભાચંદ્રસૂરિવિરચિત ટીકામાં ૧૯ અધ્યયનોનાં નામો તથા તેનો અર્થ નીચે મુજબ છે – "एऊणविसाए णाहाज्मयणेसु एकोनविंशतिनाथाध्ययनेषु; तद्यथा गाथा उक्कोडणाग-कुम्मंडय-रोहिणि-सिस्स-तुंब-संघादे। मादंगिमल्लि-चंदिम-तावद्देवय-तिक-तलाय-किण्णे [य] ॥१॥ सुसुके य अवरकंके गंदीफलमुद्गणाह-मंडुके। एत्तो य पुंडरीगो शाहज्झाणागि उगुवीसं ॥२॥ एताः सर्वाः धर्मकथाः। तथाहि-उक्कोडणागः श्वेतहस्ती, अस्य कथा-उत्तरापथे कनकपुरे राजा कनका, कनका महाराज्ञी। पुत्रो नागकुमारः तपो गृहीत्वा विहरमाणोऽटव्यां दावानलेन दह्यमानः समाधिना मृत्वाऽच्युतेन्द्रो जातः । तदर्धदग्धकलेवरं दृष्टा तुङ्गभद्रो नाम तत्रत्यो भिल्लो बातपश्चात्तापो मृत्वा तत्रैव श्वेतगजो जातः। सोऽच्युतेन्द्रेण जिनधर्म ग्राहितः। पुनर्दावानलेन दयमानं शशकं स्वादतले स्थितं रक्षित्वा दह्यमानोऽपि दृढव्रतो भूत्वा मृत्वा देवो जातः।। कुम्म, कूर्माख्यानम् , यथा कूर्मेण मुख-चरणसंकोचं कृत्वाऽऽत्मनो ब्राह्मणाद् मरणं निवारितं तथा मुनिमिरपि पञ्चेन्द्रियसंकुचितैमरणपरम्परा निवारयितव्या । अंडय, अण्डजकथा पश्चप्रकारा, तद्यथा-कुक्कुटकथा १। माताप्येकः पिताप्येकः इति तापसपल्लिकास्थितशुककथा २। चाणक्यव्याकरणे वेदकशुककथा ३ । अगन्धनसर्पकथा ४ । हंसयूथबन्धमोचनकथा ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy