SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १०३] चोदसमं अज्झणं 'तेतली ' अचक्खुफासे, मज्झे सँरा णिवयंति, गामे पलित्ते रन्ने झियाति, रन्ने पलित्ते गामे झियाति, आउसो ! तेतलिपुत्ता ! कओ वयामो १ तते णं से तेतलिपुत्ते पोट्टिलं एवं वयासी – भीयस्स खलु भो ! पव्वज्जा, उक्कंट्ठियल्स सदेसगमणं, छायस्स अन्नं, तिसियस्स पाणं, आउरस्स भेसजं, माइयस्स रहस्सं, अभिजुत्तस्स पञ्चयकरणं, अद्धाणपैरिस्संतस्स वाहणगमणं, तरिउकामस्स पैवणकिचं, परं अभिउंजितुकामस्स सहायकिचं । खंतस्स दंतस्स जितिंदियस्स तो गमविण भवति । तते गं से पोट्टिले देवे तेतलिपुत्तं अमचं एवं वदासीसुड्डु २ णं तुमं तेतलिपुत्ता ! एयम आयाणाहि त्ति कट्टु दोच्चं पितचं पि एवं वयइ, २ जामेव दिसं पाउब्यूए तामेव दिसं पडिगए । १० - १०३. तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जातीसरणे समुपपन्ने । तते णं तस्स तेतलिपुत्तस्स अयमेयारूवे अज्झत्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था — एवं खलु अहं इहेव जंबुद्दीवे दीवे महा विदेहे वासे पोक्खलावतीविजए पडरिगणी राहाणीए महापउमे नामं राया होत्था । तते णं हं थेराणं अंतिए मुंडे भवित्ता जाव चोदस पुव्वातिं [अहिजित्ता ] बहूणि वासाणि सामन्न[ परियागं पाउणित्ता ] मासियाए संलेहणाए महासुक्के कप्पे "देवे । तते णं "हं ताओ १५ * सराणि वरिसंति हे २, ४ सं १ ला २, ३ । “शरा बाणा निपतन्ति, ततश्च सर्वतो भयं वर्तते इत्यर्थः । तथा ग्रामः प्रदीप्तोऽद्मिना ज्वलति भरण्यं तु ध्मायतेऽनुपशान्तदाहं वर्त्तते, अथवा ध्यायतीव ध्यायति, अग्नेर विध्यानेन जागर्त्तीवेत्यर्थः, अथवा अरण्यं प्रदीप्तं ग्रामो ध्मायते न विध्यायति, एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावादायुष्मंस्तेतलिपुत्र ! कक्षोत्ति क्व व्रजामः, मीतैर्गन्तव्यमस्माभिरिवान्येनापि भवतीति प्रश्नः । उत्तरं च भीतस्य प्रव्रज्या ' शरणं भवती 'ति गम्यते, यथोत्कण्ठितादीनां स्वदेशगमनादीनि, तत्र 'छायस्स 'त्ति बुभुक्षितस्य मायिनो वंचकस्य रहस्यं गुप्तत्वं शरणमिति सर्वत्र गमनीयम्, अभियुक्तस्य सम्पादितदूषणस्य प्रत्ययकरणं दूषणापोहेन प्रतीत्युत्पादनं तरीतुकामस्य नद्यादिकं लवनं तरणं कृत्यं कार्ये यस्य तत् लवनकृत्यं तरकाण्डम्, परमभियोक्तुकामस्य अभिभवितुकामस्य सहायकृत्यं मित्रादिकृतं सहायकम्र्मेति । अथ कथं भीतस्य प्रव्रज्या शरणं भवति, अत उच्यते - खंतेत्यादि ” – अटी० ॥ १. पव्वज्जा सरणं सं १ ला २, ३, हे ४ | 'सरणं' इति पाठोऽत्राध्याहारेण ज्ञातव्य इति अटी० अनुसारेण भाति । दृश्यतामुपरितनं टिप्पणम् ॥ २. 'रिस' हे १ जे १ ॥ ३. पवहण हे २ खं १ जे १ विना ॥ ४. अभिउंजियकामस्स हे २ विना ॥ ५. ति हे २ ॥ ६. तेयलिस्स हे १ जे १ विना ।। ७. पुंडरि हे २ । पोंडर हे १ खं १॥ ८. चउद्द' सं १ ला २, ३, हे १, ४ ॥ ९. सामण्णं मासि° हे १ जे १ । सामण्णपरियाए मासि ला १ मु० ॥ १० दे । इति संक्षिप्तः पाठो हे २ खं १ ला १ मध्ये वर्तते, ततः 'देवत्ताए उववन्ने' इति संपूर्णः पाठोऽत्र विवक्षितो भाति ॥ ११. हं हे २ मध्ये नास्ति ॥ Jain Education International २४९ For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy