SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २४८ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १०२तणकूडंसि अगणिकायं पक्खिवति, २ ता अप्पाणं मुयति, तत्थ वि यं से अगणिकाए विज्झाए। तते णं से तेतलि[पुत्ते] एवं वदासी-सैद्धेयं खलु भो ! समणा वयंति, सद्धेयं खलु भो ! माहणा वयंति, सद्धेयं खलु भो ! समणा माहणा वयंति, ५ अहं खलुं एगो असद्धेयं वयामि, एवं खलु अहं सह पुत्तेहिं अपुत्ते, को मेदं सदहिस्सति १ सह मित्तेहिं अमित्ते, को मेदं सद्दहिस्सति ? एवं अत्थेणं, दारेणं, दासेहिं, पेसेहिं, परिजणेणं, एवं खलु तेतलिपुत्तेणं अमच्चेणं कणगज्झएणं रन्ना अवज्झाएणं समाणेणं तालपुडगे विसे आसगंसि पक्खित्ते, से वि य णो कमति, को मेयं सदहिस्सति ? तेतलिपुत्ते णं अमचेणं] नीलुप्पल जाव खधंसि ओहरिए, १० तत्थ वि य से धारा ओइला (ओइण्णा ?), को मेदं सद्दहिस्सति ? तेतलिपुत्ते पासगं गीवाए बंधेइ, २ जाव रज्जू छिन्ना, को मेदं सद्दहिस्सति ? तेतलिपुत्ते महालियं जाव बंधित्ता अंत्थाह जाव उदगंसि अप्पा मुक्के, तत्थ वि य णं थाहे जाए, को मेयं सदहिस्सति ? तेतलिपुत्ते सुकंसि तणकूडे० अग्गी विज्झाए, को मेदं सदहिस्सति ? ओहतमणसंकप्पे जाव झियाइ। तते णं से पोट्टिले देवे पोट्टिलारूवं विउँव्वति, तेतलिपुत्तस्स अदूरसामंते ठिच्चा एवं वदासी–ह भो तेतलिपुत्ता! पुरतो पवाए, पिट्ठओ हत्थिभयं, दुहओ १.यनास्ति सं १ ला २,३ हे ३,४ ॥ २. ला १ हेसं०४ लों० विना-सद्धेयं खलु भोसमणमाहणा वयंति [२-हे ३] अहं एगो हे १, ३। सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो सामण वयंति अहं एगो जे १। सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो समणा माहणा वयंति अहं एगो खं १ । सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति अहं एगो-हे २ हेमू०४ । सद्धेयं खलु भो समणा वयंति महं एगो ला २। “सद्धेयमित्यादि, श्रद्धेयं श्रमणा वदन्ति आत्म-परलोक-पुण्य-पापादिकमर्थजातम् , अतीन्द्रियस्यापि तस्य प्रमाणाबाधितत्वेन श्रद्धानगोचरत्वात् , अहं पुनरेकोऽश्रद्धेयं वदामि पुत्रादिपरिवारयुक्तस्यात्यर्थ राजसम्मतस्य च अपुत्रादित्वमराजसम्मतत्वं च विष-खड्ग-पाशक-जला-ऽग्निभिरहिंस्यत्वं चात्मनः प्रतिपादयतो मम युक्तिवाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतसूत्रभावना"अटी०॥ ३. समणमाहणा सं १ ला३। ४. खलु नास्ति लों० विना ॥ ५. मेयं हे १ जे १॥ ६. कंमइ जे १ हे १॥ ७. से नास्ति हे १ जे १॥ ८. हे २ विना ओपल्ला जे २। उएल्ला हे १, ४ जे१। तोइला लों। तोपल्ला सं१ ला३। तोतेल्ला ला १। खं १ हे ३ ला २ मध्येऽत्र पाठो नास्ति । दृश्यतां पृ० २४७ पं० ९टि० ११॥ ९. बंधेत्ता जाव हे १ विना ॥ १०. भत्थाहे हे १, २॥ ११. य नास्ति हे २॥ १२. दृश्यतां पृ० २४८ पं०१॥ १३. विउव्वइत्ता जे१ । विउवित्ता हे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy